हरिद्वार, प्रशासनेन गुरुवासरे अत्र लक्सरतहसीलस्य मस्जिदे क्रियमाणं अवैधनिर्माणं ध्वस्तं कृतम् इति अधिकारिणः अवदन्।

लक्सर तहसीलदार प्रतापसिंह चौहान इत्यनेन उक्तं यत्, स्थाने निर्मितस्य मस्जिदे रिक्तसार्वजनिकभूमिषु अवैधनिर्माणं क्रियमाणम् अस्ति, यत् अधुना निष्कासितम् अस्ति।

मस्जिदे प्रचलति निर्माणकार्यस्य विरुद्धं हिन्दु जागरणमञ्चः अपि विरोधं कृतवान् आसीत् । तेन लक्षरस्य उपजिल्लादण्डाधिकारिणः समीपं शिकायतां कृतम् आसीत् ।

अन्वेषणकाले निर्माणस्य अवैधत्वं ज्ञातम् ।

चौहानः अवदत् यत् प्रशासनेन निर्मातारः मस्जिदे अवैधनिर्माणं स्थगयितुं पृष्टवन्तः, परन्तु ते अग्रे एव अभवन्।

सः अवदत् यत् निर्माता तान् अवदत् यत् तस्य कृते आवश्यका अनुमतिः अस्ति किन्तु किमपि दस्तावेजं प्रस्तुतुं न शक्नोति।

तदनन्तरं प्रशासनेन भारीपुलिसबलस्य उपस्थितौ प्रचलन्तं निर्माणं ध्वस्तं कृतम् इति चौहानः अवदत्।

हिन्दुजागरणमञ्चस्य लक्सर-एककस्य अध्यक्षः जोतसिंहपुण्डीरः अवदत् यत् कतिपयवर्षेभ्यः पूर्वं एकेन समुदायेन रेलभूमिषु अवैधनिर्माणं कृतम्, यत् उच्चन्यायालयस्य आदेशेन अपि निष्कासितम्।

ततः अवैधनिर्माणं निष्कासितस्य अनन्तरं ते लक्सरस्थाने अवैधनिर्माणं आरब्धवन्तः इति सः आरोपितवान्।