देहरादून, अल्मोरा-नगरस्य एकस्मिन् पाइन-राल-कारखाने त्रयः मजदूराः मृताः, तेषां कारखानस्य समीपे प्राप्तं वन-अग्निं निवारयन्ते स्म, तेषां बुर-चोटैः मृताः इति शुक्रवासरे एकः अधिकारी अवदत्।

अस्मिन् घटनायां घातितः अन्यः मजदूरः अद्यापि चिकित्सायाम् अस्ति इति वनविभागेन जारीकृते दैनिक-बुलेटिन्-पत्रे विगत-२४ घण्टासु राज्ये वन-अग्नि-प्रकोपस्य क्षतिस्य आँकडानि दत्तानि इति उक्तम्।

सर्वे मजदूराः नेपालदेशस्य आसन् न तु निर्दिष्टानां अग्निशामकदलानां भागः इति अल्मोरानगरस्य एकः वनाधिकारी अवदत्।

गुरुवासरे स्वस्य कारखानस्य समीपे अल्मोरा-वनविभागस्य गणनाट्-परिधिषु अग्निप्रकोपं निवारयितुं संघर्षं कुर्वन्तः तेषां दाह-चोटाः प्राप्ताः, आधार-अस्पताले, अल्मोरा-नगरे च तेषां चिकित्सा अण्डे इति अधिकारी अवदत्।

नैनीतालस्य प्रतिवेदने उक्तं यत्, प्रचण्डवनाग्निप्रकोपस्य परिणामेण पर्यटननगरं धुमः आक्रान्तः अस्ति।

वायुप्रदूषणमपि वर्धमानं वर्तते येन निवासिनः स्वास्थ्यसमस्याः उत्पद्यन्ते।

पूर्वमेव दम्मा-ब्रोन्काइटिस-रोगेण पीडितानां रोगिणां समस्यां वर्धयितुं शक्नोति इति वैद्याः अवदन् ।

एकस्य सर्वकारीयचिकित्सालये वरिष्ठचिकित्सकः डॉ. एम.एस.दुग्तालः अवदत् यत् वायुप्रदूषणेन बालकानां अपि च वृद्धानां दम्मस्य, फुफ्फुसस्य च समस्याः वर्धन्ते।

नैनीतालतः हल्द्वानीपर्यन्तं सर्वत्र दृश्यमानः धुन्धः जोखिमपूर्णः भवितुम् अर्हति इति एच् उक्तवान् तथा च श्वसनसमस्याभिः पीडितानां जनानां सल्लाहं दत्तवान्, यथा क्रोनी ब्रोंकाइटिसः, दमा च, नियमितरूपेण स्वऔषधानि सेवन्तु, आवश्यकं यावत् ou गन्तुं परिहरन्तु।

डॉ दुग्तालः जनान् गृहे वायुशुद्धिकरणस्य उपयोगं कर्तुं, बहिः गच्छन् मुखमास्कं च उपयोक्तुं सल्लाहं दत्तवान्।

तथ्याङ्कानुसारं विगत २४ घण्टेषु राज्यस्य विभिन्नेभ्यः भागेभ्यः ६४ नवीनाः वनअग्निघटनाः ज्ञाताः येषु ७४.६७ हेक्टेयर ओ वनभूमिः नष्टा अभवत्।

गतवर्षस्य नवम्बर्-मासस्य प्रथमदिनात् आरभ्य उत्तराखण्डे i ८६८ अग्निप्रकोपाः अभवन् येषु १,००० हेक्टेर्-अधिकं वनभूमिः आतङ्कितः अस्ति ।

कुल अग्निप्रकोपेषु कुमाऊननगरे ४५६, गढ़वालनगरे ३४४ च इति फोर्स् अग्निशामकबुलेटिनेन उक्तम्।