नवीदिल्ली, निर्वाचनआयोगेन बुधवासरे भाजपां काङ्ग्रेसं च जाति-समुदाय-भाषा, धार्मिक-रेखाभिः सह प्रचारं त्यक्तुं आह, भारतस्य सामाजिक-सांस्कृतिक-परिवेशं निर्वाचनेषु दुर्घटना-प्रहारं कर्तुं न शक्यते इति प्रतिपादयन्।

राजस्थानस्य बांसवारे प्रधानमन्त्री नरेन्द्रमोदी विभाजनकारीं भाषणं दत्तवान् इति भाजपा अध्यक्षाय जे पी नड्डा इत्यस्मै विपरीत-आरोपेण सूचनां जारीकृत्य प्रायः एकमासपश्चात् निर्वाचननिरीक्षकसंस्थायाः तस्य रक्षां अङ्गीकृत्य तस्य दलस्य स्टार-अभियानकर्तृभ्यः धार्मिकविषये प्रचारं त्यक्तुं आह साम्प्रदायिकरेखाः च ।

समाजस्य विभाजनं कर्तुं शक्नुवन्ति इति प्रचारभाषणानि अपि स्थगयितुं भाजपायाः आग्रहः।

नड्डा इत्यनेन सह ईसी इत्यनेन काङ्ग्रेस-अध्यक्षं मल्लिकार्जुन-खर्गे इत्यस्मै अपि एतादृशी सूचना जारीकृता आसीत् यत् भाज-पक्षेण तस्य विरुद्धं मुख्यविपक्षस्य वरिष्ठनेता राहुलगान्धी च तेषां टिप्पण्याः विषये दाखिलानां शिकायतां प्रति प्रतिक्रियां दातुं कथितम् आसीत्।

ईसी अपि तस्य रक्षां अङ्गीकृत्य काङ्ग्रेसं रक्षाबलानाम् राजनीतिं न कर्तुं सशस्त्रसेनानां सामाजिक-आर्थिक-संरचनायाः विषये सम्भाव्य-विभाजनकारीं वक्तव्यं न दातुं च आह।

तया काङ्ग्रेसेन अपि आह यत् सः सुनिश्चितं करोतु यत् तस्य स्टार-अभियानकर्तारः उम्मीदवाराः च एतादृशानि वक्तव्यानि न ददति येन संविधानं समाप्तं वा विक्रीतम् वा भवितुम् अर्हति इति मिथ्या-आभासं ददाति।

ईसी द्वयोः राष्ट्रियदलयोः अध्यक्षान् आह यत् तेषां प्रवचनं सम्यक् कर्तुं, सावधानीम् अङ्गीकुर्वन्तु, शिष्टाचारं च निर्वाहयितुं स्वस्य तारा-अभियानकानां कृते औपचारिक-टिप्पणीः निर्गन्तुं शक्नुवन्ति।