गतमङ्गलवासरे कोलाघाटे पुलिसकार्याणि अभवत्।

मुख्यनिर्वाचनपदाधिकारिणः (सीईओ), पश्चिमबङ्गस्य कार्यालयात् सूत्राणि वदन्ति यत् जिलानिर्वाचनपदाधिकारिभ्यः प्रतिवेदनं प्राप्त्वा केवलं शुक्रवासरस्य सायं यावत् नवीदिल्लीनगरे आयोगस्य मुख्यालयं प्रति प्रेषितं भविष्यति।

एकतः ईसीआई इत्यनेन यद्यपि विषये विस्तृतं प्रतिवेदनं याचितम् अस्ति तथापि अधिकारः कलकत्ता उच्चन्यायालयस्य न्यायाधीशः जा सेनगुप्तस्य एकन्यायाधीशपीठे अपि अस्मिन् विषये प्रकरणं दाखिलवान् अस्ति।

अधिकारी इत्यस्य किराये निवासस्थाने विलम्बितरात्रौ पुलिसकार्याणि महत्त्वं प्राप्नोति यतः केन्द्रीयगृहमन्त्री अमितशाहः मे २२ दिनाङ्के राज्ये निर्वाचनसभायां एतत् विषयं उत्थापितवान्।

“पराजयस्य भयेन पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जे निराशा कृता, राज्यपुलिसस्य प्रचण्डदुरुपयोगस्य आश्रयं च प्रेरितवती। अधुना एव श्रुतं यत् राज्यपुलिसः विपक्षस्य नेता सुवेन्दु अधिकारी इत्यस्य भाडेनिवासस्थाने विलम्बितरात्रौ छापेमारीकार्यक्रमं कृतवान्। यदा केन्द्रस्य एजेन्सीभिः तृणमूलकाङ्ग्रेसस्य एकस्य नेतारस्य निवासस्थाने छापा मारिता तदा ५१ कोटिरूप्यकाणां विशालराशिः प्राप्ता। परन्तु अधिकारी’s इत्यत्र पुलिस-अभियानस्य परिणामः २५ पैसे अपि न प्राप्तः । अतः अहं मुख्यमन्त्रीं याचयामि यत् सः राज्यपुलिसस्य दुरुपयोगात् निवृत्तः भवतु। अन्यथा पश्चिमबङ्गस्य जनाः भवन्तं समुचितं उत्तरं दास्यन्ति” इति बुधवासरे अपराह्णे कान्तिलोकसभाक्षेत्रे दलस्य उम्मीदवारस्य सौमेन्दाधिकरी इत्यस्य समर्थने निर्वाचनसभां सम्बोधयन् केन्द्रीयगृहमन्त्री अवदत्।