विगतकेषु वर्षेषु उपभोक्तारः पर्यावरणसचेतनाः अभवन्, म्युचुअल् फण्ड् विभागः अपि एतां प्रवृत्तिं प्रतिबिम्बयति । भारते स्थायिनिवेशस्य रुचिः अतीव वर्धिता अस्ति, यतः ईएसजी (पर्यावरण, सामाजिकः, शासनं च) निधिः लोकप्रियतां प्राप्तवान् ।

अतः, ईएसजी-निधिः के सन्ति, ते कथं कार्यं कुर्वन्ति, किं च एतत् किमपि यस्मिन् भवद्भिः निवेशः कर्तव्यः?

ज्ञातुम् अस्तु ।ईएसजी म्यूचुअल् फण्ड् इत्यस्य अवगमनम्

ईएसजी म्यूचुअल् फण्ड् अन्येषां म्यूचुअल् फण्ड् इव भवति, केवलं ते पर्यावरणसंरक्षणं, सामाजिकदायित्वं, सुशासनप्रथाः च प्राथमिकताम् अददति इति कम्पनीषु निवेशं कुर्वन्ति एतेषु निधिषु निवेशं कृत्वा भवान् पर्यावरण-अनुकूल-सामाजिक-सचेतन-सुप्रबन्धित-व्यापाराणां समर्थनं करोति, वित्तीय-प्रतिफलस्य पार्श्वे सकारात्मक-प्रभावस्य लक्ष्यं कृत्वा ।

यथा, टाटा परामर्शसेवा (TCS) ऊर्जादक्षतायां सामुदायिककल्याणं च केन्द्रीक्रियते । इन्फोसिस् इत्यस्य स्थायित्व-उपक्रमैः, हरित-भवनैः च प्रसिद्धम् अस्ति । विप्रो नवीकरणीय ऊर्जायां सामाजिककार्यक्रमेषु च निवेशं करोति । एते प्रायः ईएसजी म्युचुअल् फण्ड् पोर्टफोलियोषु समाविष्टाः भवन्ति ।ईएसजी म्युचुअल् फण्ड् इत्यस्य प्रकाराः

अत्र ईएसजी म्युचुअल् फण्ड् इत्यस्य केचन सामान्यतया उपलब्धाः प्रकाराः सन्ति ।

• पर्यावरणनिधिः : एते निधिः नवीकरणीय ऊर्जा अथवा अपशिष्टप्रबन्धनम् इत्यादीनां सशक्तपर्यावरणप्रथानां कम्पनीषु केन्द्रीभवति।• सामाजिकनिधिः : एते निधिः सामाजिकविषयेषु प्राथमिकताम् अददात् व्यवसायेषु निवेशं कुर्वन्ति, यथा कर्मचारीकल्याणं, सामुदायिकविकासः, अथवा विविधता।

• शासननिधिः : एते निधिः सुदृढनिगमशासनं, पारदर्शकं प्रबन्धनं, नैतिकप्रथाः च येषां फर्माणां लक्ष्यं कुर्वन्ति।

• एकीकृत ईएसजी निधिः : एते निधिः पर्यावरणीय, सामाजिकं, शासनमापदण्डं च संयोजयित्वा संतुलितं पोर्टफोलियो निर्माति।• विषयगत ईएसजी निधिः : एते निधिः विशिष्टस्थायित्वविषयेषु केन्द्रीभवति। यथा स्वच्छ ऊर्जा, जलसंरक्षणं, स्थायिकृषिः इत्यादयः।

भवान् इदमपि ज्ञातुम् इच्छति यत् भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) इक्विटीयोजनानां विषयगतवर्गस्य अन्तर्गतं ईएसजीनिवेशानां कृते पृथक् उपवर्गः प्रवर्तते। अधुना ईएसजी-वर्गस्य अन्तर्गतं कस्यापि योजनायाः आरम्भः निम्नलिखित-रणनीत्याः एकेन सह कर्तुं शक्यते ।

• बहिष्कारः : कतिपयेषु ईएसजी-मापदण्डेषु न पूरयन्ति इति कम्पनीषु निवेशं परिहरति।• एकीकरणम् : निवेशविश्लेषणं निर्णयप्रक्रियायां च ईएसजीकारकाणां समावेशः।

• Best-in-Class & Positive Screening: स्वसमवयस्कानाम् अपेक्षया ESG मापदण्डेषु उत्तमं प्रदर्शनं कुर्वतीनां कम्पनीनां चयनम्।

• प्रभावनिवेशः : वित्तीयप्रतिफलस्य पार्श्वे मापनीयसामाजिकपर्यावरणीयप्रभावं जनयितुं अभिप्रायेन निवेशः।• स्थायि उद्देश्यम् : स्थायिविकासलक्ष्येषु योगदानं ददति इति निवेशेषु ध्यानं दत्तम्।

• संक्रमणं वा संक्रमणसम्बद्धं निवेशं : अधिकस्थायिप्रथानां प्रति संक्रमणं कुर्वतीनां कम्पनीनां समर्थनम्।

ईएसजी फंड्स् : ते कथं कुत्र च निवेशं कुर्वन्ति ?ईएसजी-निधिः पर्यावरण-सामाजिक-शासन-प्रथानां आधारेण कम्पनीनां सावधानीपूर्वकं चयनं करोति ।

यथा, एसबीआई मैग्नम इक्विटी ईएसजी फण्ड् इत्यनेन टाटा कन्सल्टन्सी सर्विसेज (टीसीएस), इन्फोसिस्, एचडीएफसी बैंक इत्यादिषु कम्पनीषु स्वस्य पोर्टफोलियो मध्ये निवेशः कृतः अस्ति ।

एते निधयः कठोरपरीक्षणप्रक्रियाणां माध्यमेन सम्भाव्यनिवेशानां सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्ति येन सुनिश्चितं भवति यत् ते विशिष्टानि ईएसजीमापदण्डानि पूरयन्ति। एतेषां निवेशानां चयनेन ईएसजी-निधिः वित्तीय-प्रतिफलनस्य लक्ष्यं करोति तथा च स्थायि-नैतिकव्यापार-प्रथानां प्रवर्धनं करोति ।भारते ईएसजी इन्वेस्टिंग् किमर्थं गतिं प्राप्नोति

यथा पूर्वं उक्तं, ईएसजी-निधिनिवेशः द्रुतगत्या कर्षणं प्राप्नोति, तस्य च सद्कारणम् अस्ति । प्रतिवेदनानुसारं विभिन्नेषु निधिगृहेषु १० ईएसजी योजनाः ₹१०,९४६ कोटिरूप्यकाणां सम्पत्तिं प्रबन्धयन्ति ।

अतः, किं एतत् गतिं चालयति इति भवान् पृच्छतु ?भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) शीर्ष-१,००० सूचीकृतकम्पनयः स्वस्य ईएसजी-प्रयत्नाः प्रकटयन्तु इति आज्ञां दत्तवान् । एतेन कदमेन कम्पनीषु उत्तमं पारदर्शिता, उत्तरदायित्वं च भवति । अपि च, एषा पारदर्शिता भवन्तं सुनिर्दिष्टानि स्थायित्वप्रथाः सन्ति इति कम्पनीषु सुविदितं निवेशं च कर्तुं शक्नोति ।

अपरपक्षे अधुना बहवः भारतीयकम्पनयः स्थायित्वस्य उत्तरदायीव्यापारप्रथानां च प्रति प्रतिबद्धाः सन्ति । एषा प्रतिबद्धता प्रायः उत्तमदीर्घकालीनप्रदर्शने अनुवादयति । अपि च, निवेशकरूपेण भवतः कृते आकर्षकनिवेशः अस्ति यतः एतादृशनिवेशः स्थिरं नैतिकं च निवेशस्य अवसरं प्रदाति। तदतिरिक्तं, ये कम्पनयः ESG कारकं प्राथमिकताम् ददति, तेषु अधिकलचीलव्यापारप्रतिमानाः भवन्ति, येन ते भवतः पोर्टफोलियो कृते आकर्षकविकल्पाः भवन्ति ।

ईएसजी म्यूचुअल् फण्ड्स् इत्यस्मिन् निवेशस्य लाभाःईएसजी म्यूचुअल् फण्ड् इत्यस्मिन् निवेशेन बहुविधाः लाभाः प्राप्यन्ते ।

• प्रथमं, ईएसजी-निधिः भवतः निवेशान् भवतः मूल्यैः सह संरेखयति, स्थायित्वं, सामाजिकदायित्वं, नैतिकशासनं च प्रति प्रतिबद्धानां कम्पनीनां समर्थनं करोति। एषः नैतिकः दृष्टिकोणः उत्तमं दीर्घकालीनवित्तीयप्रतिफलं अपि जनयितुं शक्नोति, यतः सशक्ताः ईएसजी-प्रथाः युक्ताः कम्पनयः प्रायः उत्तमं प्रदर्शनं कुर्वन्ति, अधिकं लचीलाः च भवन्ति ।

• तदतिरिक्तं ईएसजी निधिः कम्पनयः मुक्ताः ईमानदाराः च इति सुनिश्चितं कुर्वन्ति। एतेन स्वयमेव दुर्प्रबन्धितेषु अथवा पर्यावरणस्य हानिकारकव्यापारेषु निवेशस्य जोखिमः न्यूनीकरोति ।• ईएसजी निधिषु निवेशं कृत्वा सम्भाव्यतया स्थिरप्रतिफलस्य आनन्दं लभन्ते सति सकारात्मकसामाजिकपर्यावरणप्रभावेषु योगदानं ददति। अधुना, तदेव भवन्तः स्वस्य विभागस्य ग्रहस्य च कृते विजय-विजयं वदिष्यन्ति ।

ESG Mutual Fund इत्यस्मिन् निवेशं कथं करणीयम्

ESG म्युचुअल् फण्ड् इत्यस्मिन् निवेशं कर्तुं, भवतः मूल्यैः वित्तीयलक्ष्यैः च मेलनं कुर्वन् कोषं शोधयित्वा चयनं कृत्वा आरभत। विश्वसनीयनिवेशमञ्चस्य उपयोगं कुर्वन्तु अथवा निधिगृहस्य जालपुटेन प्रत्यक्षतया निवेशं कुर्वन्तु। अन्येषां म्युचुअल् फण्ड् इव, भवान् एकमुष्टिनिवेशस्य माध्यमेन निवेशं कर्तुं वा नियमितयोगदानार्थं व्यवस्थितनिवेशयोजनां (SIP) स्थापयितुं वा चयनं कर्तुं शक्नोति। भवतः निवेशस्य नियमितरूपेण समीक्षां सुनिश्चितं कुर्वन्तु यत् भवतः उद्देश्यैः सह सङ्गच्छते इति सुनिश्चितं कुर्वन्तु।ईएसजी निवेशे चुनौतीः विचाराः च

ईएसजी म्युचुअल् फण्ड् कतिपयानि आव्हानानि जोखिमानि च सह आगच्छन्ति यत् भवद्भिः तेषु निवेशं कर्तुं पूर्वं ज्ञातव्यम्।

• प्रथमं, ईएसजी-रिपोर्टिंग् अद्यापि विकसितं वर्तते। अतः, यदा एकः कोषः कार्बन-उत्सर्जनस्य प्राथमिकताम् अददात्, अपरः श्रम-प्रथासु केन्द्रितः भवितुम् अर्हति । भिन्न-भिन्न-निधि-दृष्टिकोणेषु एतत् भिन्नता भवद्भ्यः निधि-तुलने प्रभावीरूपेण चुनौतीं दातुं शक्नोति ।• कदाचित्, नैतिकरूपेण निवेशस्य अर्थः भवितुम् अर्हति यत् उच्चप्रदर्शनकम्पनीषु निवेशः न करणीयः ये ESG मानकानि न पूरयन्ति।

• प्रायः, कम्पनीनां प्रतिबद्धतानां पालनम् न भवति इति भयं भवति। यदि भवान् ईएसजी-निधिषु निवेशं करोति तर्हि भवान् स्वस्य पोर्टफोलियो-मध्ये समाविष्टानां कम्पनीनां विषये दृष्टिः स्थापयितव्यः भवेत् । एतत् मुख्यतया ते स्वस्य स्थायित्वप्रतिबद्धतायाः पालनम् कुर्वन्ति इति सुनिश्चित्य अस्ति ।

अन्ते स्मर्यतां यत् यदि भवान् स्वस्य पोर्टफोलियो मध्ये ESG म्यूचुअल् फण्ड् समावेशयति तर्हि भवान् स्थायिभविष्यस्य योगदानं दातुं शक्नोति। परन्तु, अस्य निवेशस्य पुरस्कारः अस्मिन् विषये निर्भरं भविष्यति यत् भवान् केवलं स्थायित्वं प्राथमिकताम् अददात् अथवा पोर्टफोलियो रिटर्न् इत्यत्र अपि ध्यानं ददाति वा। एकः स्मार्टः कदमः स्यात् यत् भवन्तः तस्मिन् निधिं पार्कं कर्तुं पूर्वं ESG निधिस्य पोर्टफोलियो रचनां सावधानीपूर्वकं पश्यन्तु।(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।