इस्लामाबाद [पाकिस्तान], इस्लामाबाद उच्चन्यायालयेन शुक्रवासरे पाकिस्तानस्य केन्द्रसर्वकारेण उत्थापितं याचनां अङ्गीकृतवती यत् यावत् पीडितः व्यक्तिगतरूपेण न्यायालये न उपस्थितः भवति तावत् यावत् बलात् अन्तर्धानं कृतस्य कविस्य प्रकरणं बन्दं भवतु इति।

फरहादस्य पत्न्या दाखिलस्य प्रकरणस्य प्रतिनिधित्वं मानवअधिकारवकीलौ इमान मजारी, हादी अली च कृतवन्तः, संघीयसर्वकारस्य प्रतिनिधित्वं च अतिरिक्तमहान्यायिकः मुनाववर इकबाल् इत्यनेन कृतम्

IHC इत्यस्य न्यायाधीशः मोहसिन् अख्तर कयानी इत्यनेन श्रवणं कुर्वन् पाकिस्तानसर्वकारेण एषा याचिका दाखिला।

सुनवायीकाले इकबाल् इत्यनेन सूचितं यत् फरहादः जूनमासस्य द्वितीयदिनपर्यन्तं भौतिकनिरोधस्थाने अस्ति ततः सः अवैधनिरोधप्रकरणं समाप्तुं IHC इत्यस्मै अनुरोधं कृतवान् इति द न्यूज इन्टरनेशनल् इत्यस्य प्रतिवेदने दावितम्।

फरहादस्य पत्न्याः प्रतिनिधित्वेन वकिलः मजारी इत्यनेन आग्रहः कृतः यत् फरहादस्य अन्तर्धानस्य उत्तरदायीजनानाम् विरुद्धं कठोरकार्यवाही करणीयम् इति तस्य परिवारः आग्रहं करोतु।

मजारी इत्यनेन अपि उक्तं यत् यदा अहमद फरहादशाहस्य परिवारः पाकिस्तान-कब्जितजम्मू-कश्मीरे (PoJK) धीरकोट्-पुलिस-स्थानकं गतः परन्तु तस्य स्थानं न ज्ञातवान्, यद्यपि ते आतङ्कवाद-विरोधी-खण्डानां अन्तर्गतं मुजफ्फराबाद-नगरं स्थानान्तरितः इति ज्ञातुं समर्थाः अभवन् अधिनियमः (ATA) इति अस्यैव वार्तापत्रस्य अनुसारम्।

अस्य प्रतिक्रियारूपेण न्यायाधीशः कायनी संघीयसर्वकारस्य याचनां अङ्गीकृतवान्, तत्क्षणमेव टिप्पणीं कृतवान् यत् यदा शाहः न्यायालयस्य समक्षं प्रस्तुतः भविष्यति तदा एव प्रकरणस्य समाप्तिः भविष्यति।

IHC न्यायाधीशः अपि अस्य प्रकरणस्य विषये सुनवायीः जूनमासस्य ७ दिनाङ्कपर्यन्तं स्थगितवान्।

फरहादस्य पत्नी उरूजजैनबः, या मे १५ दिनाङ्के IHC -नगरं गता, सा स्वपतिस्य पुनर्प्राप्तिम् आग्रहं कृतवती, न्यायालयेन च अनुरोधं कृतवती यत् तस्य अन्तर्धानस्य उत्तरदायीनां पहिचानं, अन्वेषणं, अभियोगं च कुर्वन्तु इति एतस्मिन् एव प्रतिवेदने दावितम्।