वाशिङ्गटन [अमेरिका], इवान्जेलिन् लिली, 'लोस्ट्' तथा मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्मिन् भूमिकायाः ​​कृते प्रसिद्धा, अद्यैव स्वस्य करियरस्य विषये आश्चर्यजनकं घोषणां कृतवती अस्ति।

इन्स्टाग्राम-पोस्ट्-मध्ये लिली अभिनयात् दूरं गन्तुं स्वस्य निर्णयं प्रकटितवती, स्वजीवनस्य अस्य नूतनस्य अध्यायस्य विषये स्वस्य तत्परतां, प्रसन्नतां च प्रकटितवती ।

स्वस्य हृदयस्पर्शी पोस्ट् मध्ये लिली साझां कृतवती यत्, "स्पष्टः विकल्पः इव भासते (धनं यशः च) दूरं गमनम् कदाचित् भयङ्करं अनुभवितुं शक्नोति, परन्तु भवतः धर्मे पदानि स्थापयित्वा भयस्य स्थाने पूर्तिः भवति। अहं कदाचित् हॉलीवुड्-नगरं प्रत्यागच्छामि, परन्तु, इदानीं कृते, अत्रैव अहं अस्मि।

https://www.instagram.com/p/C7wtTLbJt0e/

तस्य पोस्ट् इत्यस्य सह 'लोस्ट्' इत्यस्य सेट् इत्यत्र लिली इत्यस्याः एकः भिडियो आसीत्, यत्र सा भविष्यस्य आकांक्षां सम्बोधयति स्म, अभिनयात् निवृत्तः भूत्वा परिवारस्य निर्माणे मानवीयप्रभावं कर्तुं च ध्यानं दातुं स्वस्य इच्छां प्रकटयति स्म

अपि च, लिली इत्यस्याः कविः माया एन्जेलो इत्यस्याः जीवनस्य सारस्य, मृत्युस्य अपरिहार्यतायाः च चर्चां कृत्वा एकं क्लिप् अन्तर्भूतम्, यत् तस्याः मनसि गभीरं प्रतिध्वनितम्

सा टिप्पणीं कृतवती यत् एन्जेलो इत्यस्याः वचनेन जीवनस्य विषये तस्याः स्वकीयानां भावनानां तस्य अर्थस्य च सम्यक् ग्रहणं कृतम् अस्ति ।

अधुना एव 'एण्ट्-मैन् एण्ड् द वास्प्: क्वाण्टुमेनिया' इति चलच्चित्रे अभिनयं कृत्वा लिली इत्यस्याः निर्णयेन तस्याः भविष्यस्य योजनानां विषये जिज्ञासा उत्पन्ना अस्ति । एतया अप्रत्याशितघोषणया प्रशंसकाः उद्योगस्य अन्तःस्थजनाः च तस्याः जीवनं, करियरं च सम्भाव्यदिशि गन्तुं शक्नोति इति अनुमानं कुर्वन्ति ।

२००० तमे दशके स्वस्य आरम्भिककार्यक्षेत्रात् आरभ्य 'लोस्ट्,' 'द हॉबिट्' इति चलच्चित्रेषु, मार्वेल् सिनेमैटिक यूनिवर्स् इत्यत्र च प्रमुखभूमिकापर्यन्तं इवन्जेलिन् लिली इत्यस्याः यात्रा विश्वव्यापीरूपेण प्रेक्षकान् आकर्षितवती अस्ति