प्रयागराज, इलाहाबाद उच्च न्यायालय ने हाथरस जिला मजिस्ट्रेट के आदेश पर स्थगन किया है जिसमें उपजिलाधिकारी संजय कुमार को कार्यपालक अधिकारी, नगर पालिका परिषद् के कार्य देखने के लिए आग्रह किया गया है।

न्यायालयेन राज्यसर्वकारेण प्रतिवादीनां च अधिकारिभ्यः अपि अस्मिन् प्रकरणे उत्तरं दातुं निर्देशः दत्तः।

न्यायमूर्तिः प्रकाश पडिया नगरपालिकापरिषदः हाथरसस्य नगरपालिकामण्डलेन दाखिलयाचिकायां २५ अप्रैल दिनाङ्के एतत् आदेशं पारितवान्।

याचिकाकर्तायाः पक्षतः तर्कः आसीत् यत् संजयकुमारः एकस्मिन् समये परिषदः उपसंग्रहकर्तृत्वेन अपि च कार्यकारीपदाधिकारित्वेन अपि कर्तव्यं कर्तुं न शक्नोति। ततः परं डीएम इत्यस्य परिषदः कार्यकारीकार्यालयरूपेण नियुक्तेः अधिकारः नास्ति, अतः, तस्य नियुक्तिः कानूनविरुद्धा आसीत् इति याचिकायां उक्तम्।

परन्तु राज्यशासकानाम् कृते उपस्थितः अतिरिक्तः महाधिवक्ता तर्कितवान् यत् नियुक्तिः डीएम द्वारा प्रकरणस्य al पक्षान् विचार्य कृता अतः एतत् th न्यायालयेन किमपि हस्तक्षेपं न आह्वयति।

सम्बन्धितपक्षेषु श्रवणानन्तरं न्यायालयेन संजाकुमारस्य कार्यकारीपदाधिकारिणः, नगरपालिकापरिषदः, हाथरसस्य नियुक्तौ स्थगितम्, अष्टसप्ताहानां अनन्तरं अग्रे सुनवायीयै प्रकरणस्य lis कर्तुं निर्देशः दत्तः।