"क्रान्तिविरोधी आतङ्कवादीदलस्य" सदस्याः वायव्यसीमाभिः इरान्-प्रवेशं कर्तुं प्रयत्नं कृतवन्तः परन्तु मंगलवासरे प्रातःकाले पश्चिमाजरबैजानप्रान्ते स्थितस्य आईआरजीसी-भूबलस्य हम्जेह सेय्यद-अल्-शोहादा-अड्डस्य सैनिकैः घातपातः, भग्नः च इति इर्ना-संस्थायाः उद्धृत्य उक्तम् आधारस्य कथनम् ।

आईआरजीसी-सैनिकैः सह सशस्त्रसङ्घर्षे "आतङ्कवादिनः" अनेके मृताः क्षतिग्रस्ताः च अभवन्, तेषां उपकरणानि च जप्ताः इति वक्तव्यस्य उद्धृत्य सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

परन्तु वक्तव्ये आतङ्कवादिनः सम्बद्धता वा परिचयः, कार्यस्य स्थानं च निर्दिष्टं नासीत् ।

इराणस्य सुरक्षायाः प्रादेशिकस्य अखण्डतायाः च विरुद्धं यत्किमपि कार्यं कर्तुं निर्णायकं दृढं च प्रतिक्रियां प्राप्स्यति इति अपि आईआरजीसी-आधारेण चेतावनी दत्ता ।

इरान्-देशस्य पश्चिम-अजरबैजान-प्रान्तस्य इराक्-तुर्की-देशयोः सीमाः सन्ति ।