इस्लामाबाद, ईरानीराष्ट्रपति इब्राहिम रायसी सोमवासरे पाकिस्तानस्य शीर्षनेतृत्वेन सह मिलितुं त्रिदा आधिकारिकयात्रायां अत्र आगतः, अस्मिन् देशे फरवरी ८ दिनाङ्के सामान्यनिर्वाचनानन्तरं कस्यापि राज्यप्रमुखस्य प्रथमः।

विदेशमन्त्रालयस्य X खाते उक्तं यत् ईरानीराष्ट्रपतिः इस्लामाबादविमानस्थानके हार्दिकं स्वागतं कृतवान्, तस्य स्वागतं च आवासमन्त्री मियान् रियाज हुसैनपिर्जादा, इरान्देशे पाकिस्तानस्य राजदूतः मुदस्सी टीपू च कृतवन्तः।

ईरानीराष्ट्रपतिना सह तस्य जीवनसाथी, विदेशमन्त्री अन्ये च मन्त्रिमण्डलस्य सदस्याः, वरिष्ठाधिकारिणः च सन्ति इति उच्चस्तरीयः प्रतिनिधिमण्डलः च अस्ति इति विदेशमन्त्रालयेन उक्तम्।

राष्ट्रपति रायसी पाकिस्ताने विस्तृतः कार्यक्रमः अस्ति यतः सः राष्ट्रपतिः आसिफ अली जरदारी इत्यनेन सह मिलितुं निश्चितः अस्ति। प्रधानमन्त्री शेहबाजशरीफः, सीनेटस्य अध्यक्षः यूसुफ रजा गिलानी तथा राष्ट्रियसभायाः अध्यक्षः अयाजसादिकः च।

सः लाहौर-कराची-नगरयोः भ्रमणं कृत्वा प्रान्तीयनेतृत्वेन सह मिलित्वा विदेशकार्यालयेन उक्तम्।

रेडियो पाकिस्तानस्य अनुसारं रायसी अद्य प्रधानमन्त्रिणः शेहबाजशरीफस्य साक्षात्कारं करिष्यति तथा च द्विदेशयोः मध्ये प्रतिनिधिमण्डलस्तरस्य वार्तायाः दौरः अपि भविष्यति।

“प्रधानमन्त्रीभवनं प्राप्ते आगन्तुकानां गणमान्यजनानाम् समक्षं सम्मानरक्षकः उपस्थाप्यते” इति प्रतिवेदने उक्तम् ।

ईरानीराष्ट्रपतिः पीएम शेहबाज् च पृथिवीदिवसस्य अवसरे प्रधानमन्त्रिगृहे एकं रोपं रोपयिष्यन्ति इति उक्तं, विभिन्नक्षेत्रेषु सहकार्यार्थं द्विदेशयोः मध्ये सहमतिपत्रेषु हस्ताक्षरसमारोहे अपि ते भागं गृह्णन्ति इति च उक्तम्।

“इस्लामाबादस्य राजमार्गस्य नामकरणसम्बद्धे समारोहे द्वौ नेतारौ भागं गृह्णीयुः यत् इराण एवेन्यू इति। ते प्रेसवार्ता अपि करिष्यन्ति” इति रेडियो पाकिस्तानः उक्तवान्, प्रधानमन्त्री इरानियाराष्ट्रपतिस्य तस्य प्रतिनिधिमण्डलस्य च मध्याह्नभोजनस्य आतिथ्यं अपि करिष्यति इति च अवदत्।

रायसी पाकिस्तानस्य भ्रमणं करोति यदा जनवरीमासे अशांतबलूचिस्तानप्रान्ते कथितानां उग्रवादीनां निगूढस्थानानां विरुद्धं तेहरानदेशेन इस्लामाबादं स्तब्धं कृत्वा द्वयोः प्रतिवेशिनः सौहार्दपूर्णसम्बन्धेषु विघ्नं जातम्।

पाकिस्तानः शीघ्रमेव प्रतिक्रियाम् अददात् यत् सः “आतङ्कवादीनां निगूढस्थानानि” i Iran’s Siestan-Baluchistan province इत्यस्य विरुद्धं ou “precision military strikes” कर्तुं ou “precision military strikes” इत्यस्य उपयोगं कृतवान्, यत्र 9 जनाः मारिताः।

परन्तु कूटनीतिकमार्गेण आक्रोशं नियन्त्रयितुं पक्षद्वयं शीघ्रं कार्यं कृतवन्तौ । रैसी इत्यस्य भ्रमणेन तेषां सम्बन्धः अधिकं सुदृढः भविष्यति इति अपेक्षा अस्ति।