सर्वकारस्य प्रवक्ता बासिम अल-अवादी शुक्रवासरे एकस्मिन् वक्तव्ये उक्तवान् यत् इराकी-सर्वकारः अस्य संकल्पस्य स्वागतं करोति, प्रशंसति च, यत् सर्वसम्मत्या संयुक्तराष्ट्रसङ्घस्य मिशनस्य समाप्त्यर्थं 31 दिसम्बर् 2025 दिनाङ्के जारीकृतम् आसीत्।

वक्तव्यस्य अनुसारं इराकसर्वकारेण संयुक्तराष्ट्रसङ्घस्य सह स्थायिसहकार्यं साझेदारी च निरन्तरं कर्तुं प्रतिज्ञा कृता तथा च इराक् मध्ये तस्य विकासकार्यक्रमाः सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

ततः पूर्वं शुक्रवासरे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् सर्वसम्मत्या यूनामी इत्यस्य जनादेशं अन्तिम-१९ मासस्य अवधिं यावत् ३१ दिसम्बर् २०२५ पर्यन्तं विस्तारयितुं निर्णयं कृतवती, तदनन्तरं th मिशनं सर्वाणि कार्याणि कार्याणि च स्थगयिष्यति।

यूनामी अमेरिकी-नेतृत्वेन गठबन्धनस्य आक्रमणस्य पश्चात् इराकी-सर्वकारस्य अनुरोधेन २००३ तमे वर्षे सुरक्षापरिषद्द्वारा स्थापितं राजनैतिकमिशनम् अस्ति

इराक्-देशस्य सर्वकारिणः, जनानां च विभिन्नक्षेत्रेषु सल्लाहं, समर्थनं, सहायतां च दातुं अस्य मुख्यं कार्यम् अस्ति ।