गुप्तचर-समाचारस्य आधारेण इराक-युद्धविमानैः सोमवासरे प्रान्तस्य उत्तरभागे अल-अधैम्-क्षेत्रे आईएस-निगूढस्थाने वायु-आक्रमणं कृत्वा निगूढस्थानं नष्टं कृत्वा अन्तः सर्वे उग्रवादिनः मारिताः इति सुरक्षा-माध्यमस्य वक्तव्ये उक्तम् इराकस्य संयुक्तसञ्चालनकमाण्डेन सह सम्बद्धं मीडियासंस्था सेल् इति ।

वक्तव्ये उक्तं यत् पूर्वं मंगलवासरे सेनाबलं घटनास्थले प्रेषितम्, तत्र आईएस-नेतुः शवसहिताः त्रीणि शवः प्राप्ताः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

इदानीं सुरक्षास्रोतः नाम न प्रकाशयितुं शर्तेन सिन्हुआ इत्यस्मै अवदत् यत् हतः आईएस-नेता इराकी-राष्ट्रीयः अस्ति, नागरिकानां सुरक्षाकर्मचारिणां च वधस्य अपराधेषु सुरक्षाबलैः वांछितः अस्ति।

२०१७ तमे वर्षे आईएस-सङ्घस्य पराजयात् परं इराक्-देशस्य सुरक्षा-स्थितौ सुधारः अभवत् ।किन्तु आईएस-अवशेषाः नगरकेन्द्रेषु, मरुभूमिषु, उष्ट्रक्षेत्रेषु च चोरीकृत्य सुरक्षाबलानाम् नागरिकानां च विरुद्धं बहुधा गुरिल्ला-आक्रमणानि कृतवन्तः