एकस्मिन् दुर्घटनायां उत्तरे किर्कुक्-नगरस्य दक्षिणदिशि स्थितस्य ग्रामस्य समीपे मार्गे नागरिककारद्वयस्य टकरावः अभवत् इति कारणेन त्रयः नागरिकाः सेना-अधिकारी च मृताः इति किर्कुक्-पुलिसस्य मेजर सबाह-अल्-ओबैदी-इत्यनेन सिन्हुआ-समाचार-एजेन्सी-सञ्चारमाध्यमेन उक्तम्।

दुर्घटनायाः परिणामेण अन्यः सेनाधिकारी, द्वौ नागरिकौ च घातिताः इति अल-ओबैदी अवदत्, दुर्घटना ओवरटेकिंग् इत्यस्य परिणामः इति च अवदत्।

पृथक् दुर्घटनायां सलाहुद्दीनप्रान्तस्य राजधानी किर्कुक्-टिकरीट्-नगरयोः मुख्यमार्गे द्वयोः कारयोः टकरावः अभवत् इति कारणेन चत्वारः नागरिकाः मृताः इति अल-ओबैदी इत्यनेन अपि उक्तम् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

गतमासे योजनामन्त्रालयस्य प्रवक्ता अब्दुल-जहारा अल-हिन्दवी इत्यनेन उक्तं यत् मन्त्रालयस्य प्रतिवेदने ज्ञातं यत् इराक्-देशे २०२३ तमे वर्षे ११,५५२ यातायातदुर्घटना: अभवन्, येषु ३०१९ जनाः मृताः, मुख्यतया यातायातनियमानां प्रमादस्य, मार्गस्य स्थितिः च क्षीणतायाः कारणात्।