इन्दौर, यथा इन्दौरः अत्यन्तं तापस्य अधीनं रील् भवति तथा यातायातपुलिसः व्यस्तचतुष्पथेषु लालप्रकाशानां th अवधिं न्यूनीकृतवान् यदा विद्युत्विभागैः नगरे विद्युत्परिवर्तकानां सम्मुखे कूलरः स्थापितः।

गुरुवासरे नगरे अधिकतमं तापमानं ४४.५ डिग्री सेल्सियस् इति अभिलेखः अभवत्, यत् अष्टवर्षेषु मेमासे अभिलेखात्मकं उच्चतमं भवति इति मौसमविभागस्य एकः अधिकारी अवदत्।

आगामिषु द्वौ त्रयः दिवसौ नगरस्य अधिकतमं तापमानं ४५ डिग्री सेल्सियस-चिह्नं पारं कर्तुं शक्यते इति सः अवदत्।

"अस्माभिः तप्ततापं विचार्य त्रिषु व्यस्तयातायातचतुष्पथेषु रक्तप्रकाशस्य अवधिः अष्टतः ११ सेकेण्ड् यावत् न्यूनीकृतः" इति पुलिससहायिका आयुक्तः किरणशर्मा शुक्रवासरे अवदत्।

नगरस्य अन्येषु संकेतेषु यातायातस्य स्थितिः समीक्ष्य प्रक्रियायाः प्रतिकृतिः क्रियते इति सा अवदत्।

प्रत्यक्षदर्शिनां मते केषुचित् व्यस्तयानसंकेतेषु हरितजालं स्थापितं यत् वाहनचालकानाम् राहतं प्राप्नुयात्।

मध्यप्रदेशपश्चिमक्षेत्रविद्यावित्रन्कम्पन्योः एकः अधिकारी अवदत् यत् नगरस्य विभिन्नेषु भागेषु विद्युत्स्थानकेषु ट्रांसफार्मरस्य सम्मुखे द्विकूलराः स्थापिताः आसन्।

"नगरे गतपञ्चदिनानि यावत् तापमानं अतीव उच्चम् अस्ति। पूर्वं वयं ट्रांसफार्मरस्य पुरतः व्यजनं स्थापितवन्तः आसन्। यदा एतेन तापमानं न्यूनीकर्तुं साहाय्यं न कृतम् तदा वयं ट्रांसफार्मरस्य उभयतः २४ घण्टापर्यन्तं बृहत् शीतलकानां उपयोगं आरब्धवन्तः ," इति एलआईजी चौराहे विद्युत् उपकेन्द्रे नियुक्तः कर्मचारी सतीशप्रजापतः अवदत्।

यदि ट्रांसफार्मरः अतितापितः भवति तर्हि उपकेन्द्रात् विद्युत्प्रदायः ca स्थगयति, येन उपभोक्तृभ्यः प्रभावः भवति इति सः अवदत्।