कोलोन् [जर्मनी], यूईएफए यूरो २०२४ इत्यस्मिन् स्लोवेनियाविरुद्धं स्वपक्षस्य गोलरहितस्य बराबरीयाः अनन्तरं इङ्ग्लैण्ड्-प्रशिक्षकः गैरेथ् साउथ्गेट् इत्यनेन उक्तं यत् क्रीडायाः समये आङ्ग्ल-प्रशंसकानां कृते बूस्, क्रुद्ध-प्रतिक्रियाः च तस्य क्रीडकानां च कृते संचालनार्थं "असामान्यवातावरणं" करोति

स्लोवेनिया-विरुद्धं सममूल्यं कृत्वा इङ्ग्लैण्ड्-समूहः ग-समूहस्य शीर्षस्थाने अभवत् चेदपि ते स्थिरतायाः, प्रवाहस्य च कृते संघर्षं कुर्वन्तः आसन् । एतावता स्पर्धायां इङ्ग्लैण्ड्-देशः सर्बिया-विरुद्धं विजयं प्राप्तवान्, डेन्मार्क-स्लोवेनिया-विरुद्धं च सममूल्यतां प्राप्तवान् ।

इङ्ग्लैण्ड्-देशः अद्यापि स्वस्य अन्तिम-१६ प्रतिद्वन्द्विनः न ज्ञातवान् यतः नेदरलैण्ड्-देशः अथवा तृतीयस्थाने स्थितः समूह-ई-दलः वा तेषां प्रतीक्षां करोति ।

क्रीडायाः अनन्तरं प्रशंसकानां बूस्-नकारात्मक-प्रतिक्रियाणां विषये पृष्टः साउथ्गेट् स्काईस्पोर्ट्स्-संस्थायाः उद्धृतेन उक्तवान् यत्, "अहं मम प्रति कथनं अवगच्छामि। तत् तेषां प्रति भवितुं अपेक्षया दलस्य कृते श्रेयस्करम्। परन्तु एतत् असामान्यं वातावरणं निर्माति operate in. अन्यत् किमपि दलं योग्यतां प्राप्य तत्सदृशं प्राप्तुं न दृष्टवान्।"

"अहं काश्चन प्रतिक्रियाः अवगच्छामि किन्तु एतत् विचित्रं वातावरणं यस्मिन् वयं क्रीडामः" इति सः अपि अवदत् ।

"एतावन्तः विषयाः एकत्र आगन्तुं आरब्धाः। अस्माकं प्रतियोगितायां बहवः विषयाः आगच्छन्ति स्म अद्य च वयं अधिकं खतरनाकाः दृश्यन्ते स्म, अस्माकं विकल्पानां कृते अस्माकं उत्तमः प्रभावः अभवत्, अधुना एव अस्माकं सम्भावनाः परिवर्तयितुं प्राप्ताः" इति सः निष्कर्षं गतवान् .

साउथगेट् इत्यनेन उक्तं यत् कोब्बी मैनो, कोल पामर च क्रीडायाः विलम्बेन विकल्परूपेण परिचयस्य अनन्तरं यथार्थतया उत्तमं प्रदर्शनं कृतवन्तौ तथा च इङ्ग्लैण्ड्-अग्रपङ्क्तौ सम्पूर्णतया नूतनं जीवनं प्रविष्टवन्तौ।

"ते [मैनो, पामर च] वास्तवतः युवानः क्रीडकाः सन्ति अतः वयं तेषां रक्तं भिन्नवातावरणे सन्तुलनं कुर्मः, परन्तु तेषां वास्तविकः प्रभावः आसीत् यदा ते आगत्य कन्दुकस्य यथार्थतया सम्यक् उपयोगं कृतवन्तः" इति अवदत्।

क्रीडायाः समये बुकायो साका इत्यस्य आफ्साइड् इत्यस्य कारणेन गोलः अस्वीकृतः आसीत् तथा च इङ्ग्लैण्ड् ३० तमे मिनिट् यावत् लक्ष्यं प्रति शॉट् न पञ्जीकृतवान् । इङ्ग्लैण्ड्-क्लबस्य कृते हैरी केन् प्रायः तत् गोलं कृतवान्, परन्तु कियर्न् ट्रिप्पियरस्य क्रॉस्-सहितं स्वच्छतया सम्बद्धं कर्तुं असफलः अभवत् ।

साउथ्गेट् इत्यनेन केवलं एकं परिवर्तनं कृतम् यत् डेन्मार्क-विरुद्धं स्थिरतायाः प्रवाहस्य च कृते संघर्षं कृतवान् यतः सः ट्रेण्ट् अलेक्जेण्डर्-आर्नोल्ड् इत्यस्य कृते मध्यक्षेत्रस्य कोनर् गैलाघर् इत्यस्य परिचयं कृतवान्, परन्तु सः अपि सकारात्मकं प्रभावं न कृतवान् यतः सः अपि सकारात्मकं प्रभावं न कृतवान् यतः सः द्वितीयपर्यन्तं मैनो इत्यनेन प्रतिस्थापितः अभवत् यद्यपि युवानः उपस्थित्या दलस्य प्रदर्शनं सुदृढं जातम् तथापि ते स्वसंभावनाः लक्ष्यरूपेण परिवर्तयितुं न शक्तवन्तः ।

कोल पामरः एन्थोनी गोर्डन् च अपि क्रीडितुं अवसरं प्राप्तवन्तौ किन्तु गोलं कर्तुं न शक्तवन्तौ । तेषां समूहे ग-मध्ये शीर्षस्थाने स्थित्वा इङ्ग्लैण्ड्-देशः जर्मनी-स्पेन्-पुर्तगाल-फ्रांस्-इत्यादीनां दलानाम् परिहारं कृत्वा नकआउट्-क्रीडायाः समये यत् अधिकं कठिनं अर्धं सममूल्यं भवितुम् अर्हति तत् परिहरति