यूरोपीयसङ्घस्य सदस्यराज्यानां सीमापरीक्षायाः उन्मूलनविषये शेन्गेन् सम्झौता इटलीदेशस्य सीमासु जूनमासस्य ५ तः १८ पर्यन्तं स्थगितः भविष्यति इति मन्त्रालयेन उक्तम्।

जी-७ इति सप्तप्रमुखानाम् औद्योगिकराष्ट्रानां नेतारणाम् अनौपचारिकमञ्चः अस्ति : जर्मनी, फ्रान्स, ब्रिटेन, इटली, जापान, कनाडा, अमेरिका च ।

इटलीदेशः सम्प्रति जी-७-राष्ट्रपतिपदं धारयति, तस्य दक्षिणप्रदेशे अपुलिया-नगरे बोर्गो-एग्नाजिया-नगरे जून-मासस्य १३ तः १५ पर्यन्तं शिखरसम्मेलनस्य आतिथ्यं भविष्यति ।




int/as/arm इति