तेल अवीव [इजरायल], हमास-सङ्घस्य ७ अक्टोबर्-दिनाङ्के आक्रमणस्य भयानकतायाः गम्भीरसाक्ष्यरूपेण इजरायलस्य दक्षिणजिल्लामोर्चा-कमाण्डस्य प्रवक्ता कप्तानः एडम् इब्बतः निर ओज् किबुत्स्-नगरे अस्थायी-सङ्ग्रहालयस्य अनावरणं कृतवान्

कदाचित् दैनन्दिनजीवनस्य समृद्धाः प्रतीकाः ज्वलितवाहनानां पङ्क्तयः अधुना हमासस्य क्रूरप्रहारस्य प्रेतवाचकावशेषाः रूपेण तिष्ठन्ति ।

"इदं प्रायः भूलवशं निर्मितं लघुसङ्ग्रहालयम् अस्ति" इति कप्तान इब्बट् गम्भीरतापूर्वकं टिप्पणीं कृतवान्, यत् स्थलस्य विकासः कथं त्रासदीदृश्यात् अभवत् इति । "एतत् तदा अभवत् यदा सैनिकाः टन-मात्रायां मानवभस्मं आविष्कृतवन्तः, यत् अत्र कृतानां अत्याचारस्य क्रूरं स्मरणं भवति।"