नियोजितः राष्ट्रियजाँचआयोगः एकः स्वतन्त्रः निकायः भविष्यति यस्य नेतृत्वे एकः सेवानिवृत्तः न्यायाधीशः भविष्यति यस्य व्यापकजागृतिशक्तयः सन्ति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

इजरायल-रक्षाबलानाम् (IDF) अधिकारिणां पाठ्यक्रमस्य स्नातक-समारोहे गुरुवासरे गैलन्ट् इत्यनेन उक्तं यत् आयोगः "वस्तुनिष्ठः भवितुम् अर्हति ... अस्माकं सर्वेषां-सर्वकारस्य, सेनायाः, सुरक्षा-संस्थानां च जाँचं कर्तव्यम्। भवितव्यम् मां पश्यन्तु तथा च प्रधानमन्त्री (बेन्जामिन नेतन्याहू), सेनाप्रमुखः, शिन् बेट् प्रमुखः, आईडीएफ, तथा च राष्ट्रियसंस्थाः" इति।

गैलन्ट् इत्ययं सर्वाधिकं वरिष्ठः अधिकारी अस्ति यः आक्रमणस्य राष्ट्रियजागृतिं आह्वयति, यस्मिन् काले सहस्राणि हमास-उग्रवादिनः इजरायल्-देशं आश्चर्यचकेन गृहीतवन्तः, गाजा-देशात् पारं कृत्वा प्रायः १२०० जनाः मारितवन्तः, प्रायः २५० जनानां अपहरणं च कृतवन्तः