महासचिवः स्वस्य अत्यन्तं दुःखं प्रकटयति तथा च शतशः प्यालेस्टिनीनागरिकाणां मृत्योः निन्दां च प्रकटयति यत् कार्यस्य सन्दर्भे घटितं इति प्रवक्ता स्टीफन् दुजारिक् सोमवासरे अवदत्।

"किमपि प्राणहानिः दुःखदः एव। पुनः च वयं सर्वेभ्यः पक्षेभ्यः दृढतया आग्रहं कुर्मः यत् ते अस्य संघर्षस्य भारं वहन्तः नागरिकाः विशेषतः महिलानां बालकानां च रक्षणं प्राथमिकताम् अददात्। अन्तर्राष्ट्रीयकायदानानुसारं सर्वेषां दायित्वं वर्तते। तेषां तानि पालनीयानि obligations," इति दुजारिक् दैनिकं प्रेस-समारोहे अवदत् यथा सिन्हुआ-समाचार-संस्थायाः प्रतिवेदनेन उद्धृतम्।

संयुक्तराष्ट्रसङ्घस्य मानवीयकार्यक्रमः पुनः आरभ्यतुं समर्थः भवितुम् आवश्यकः। विश्वसंस्था तत्कालं युद्धविरामं, मानवीयकार्यक्रमेषु पूर्णतया निर्बाधतया च प्रवेशं, बन्धकानाम् मुक्तिं च आह्वयति इति सः अवदत्।

इजरायलसैनिकाः शनिवासरे मध्यगाजानगरस्य नुसेराट् शरणार्थीशिबिरात् चत्वारि बन्धकान् उद्धारितवन्तः। अस्मिन् अभियाने २७४ प्यालेस्टिनीजनाः मृताः, अन्ये ६९८ जनाः घातिताः इति हमास-सञ्चालित-स्वास्थ्य-अधिकारिणः वदन्ति ।

चत्वारः बन्धकाः स्वतन्त्राः, स्वप्रियजनैः सह पुनः मिलिताः इति वार्ता संयुक्तराष्ट्रसङ्घः स्वागतं करोति । गुटेरेस् अवशिष्टानां सर्वेषां बन्धकानां तत्कालं निःशर्तं च मुक्तिं कर्तुं निरन्तरं आह्वानं कुर्वन् अस्ति इति दुजारिक् अजोडत्।