नेतन्याहू बर्न्स् च मिस्रस्य राजधानी कैरोनगरे वर्तमानगाजायुद्धविरामवार्तालापं स्पृष्टवन्तौ इति सूत्रेण उक्तं यत्, समागमस्य समयं स्थानं च निर्दिष्टं विना इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

इजरायलस्य Ynet इति समाचारजालस्थलेन उक्तं यत् दोहा-कैरो-नगरयोः आयोजितायां वार्तायां भागं गृहीत्वा बर्न्स् इजरायल्-देशम् आगतः।

इजरायल्, हमास, कतार, अमेरिकी वार्ताकाराः मंगलवासरे कैरोनगरम् आगतवन्तः टी हमास-द्वारा समर्थितस्य मिस्र-दलाली-गाजा-युद्धविराम-प्रस्तावस्य विषये चर्चां कृतवन्तः।

इजरायल् इत्यनेन प्रस्तावः स्वस्य माङ्गल्याः न्यूनः इति घोषितः अपि तस्य प्रतिनिधिमण्डलं बुधवासरे मध्याह्ने कैरोनगरे एव स्थितम् इति सूत्रेण उक्तम्।

मंगलवासरे प्रकाशितस्य एकस्मिन् वीडियो-वक्तव्ये नेतन्याहू इत्यनेन उक्तं यत् सः इजरायल-प्रतिनिधिमण्डलं निर्देशितवान् यत् "इजरायल-बन्धकानाम् मुक्तिं कर्तुं आवश्यकासु शर्तौ दृढतया तिष्ठतु, (तथा) इजरायलस्य सुरक्षां सुनिश्चित्य essentia आवश्यकतासु दृढतया तिष्ठतु" इति।