मुम्बई, घरेलू रेटिंग् एजेन्सी इक्रा बुधवासरे ऋणवृद्धौ लाभप्रदतायां च संयमस्य अपेक्षां कृत्वा बैंकक्षेत्रस्य कृते स्वस्य दृष्टिकोणं 'स्थिर' तः 'स्थिर' इति संशोधितवती।

एजेन्सी इत्यनेन उक्तं यत् वित्तवर्षे २४ तमे वर्षे १६.३ प्रतिशतं (एचडीएफसी-युग्मविलयस्य प्रभावं विहाय) ऋणवृद्धिः ११.६-१२.५ प्रतिशतं यावत् मध्यमा भविष्यति, यदा तु अधिकनिक्षेपदरदेयस्य न्यूनशुद्धव्याजआयमार्जिनस्य कारणेन डुबकी भविष्यति लाभः ।

सम्पत्तिगुणवत्तामोर्चे तस्य उपाध्यक्षः सचिनसचदेवः पत्रकारैः सह उक्तवान् यत्, तस्य उपाध्यक्षः सचिनसचदेवः पत्रकारैः सह उक्तवान् यत्, तस्य अपेक्षा अस्ति यत् बैंकव्यवस्थायाः सकल-अनिष्पादन-सम्पत्त्याः अनुपाते मार्च-२०२ यावत् २.२ प्रतिशतं यावत् २.२ प्रतिशतं भविष्यति।

२०११ तमस्य वर्षस्य सितम्बरमासात् परं एषः न्यूनतमः स्तरः भविष्यति इति सचदेवः अपि अवदत् ।

असुरक्षितखुदरा अग्रिमाः गैर-बैङ्कवित्तकम्पनीभ्यः ऋणं च वित्तवर्षे २५ तमे वर्षे मन्दं भविष्यति, येन प्रणाल्यां समग्ररूपेण गैर-खाद्यऋणवृद्धौ डुबकी भविष्यति इति एजन्सी अवदत्।

आरबीआइ-संस्थायाः जोखिमभारं वर्धयितुं नवम्बरमासे असुरक्षितऋणस्य उपरि नियन्त्रणं कृत्वा पूर्वमेव एतादृशऋणानां वृद्धिशीलवितरणं पूर्वं २९.४ प्रतिशतात् २३ प्रतिशताधिकं न्यूनीकृतम् इति तया सूचितम्।

तथापि, वित्तवर्षे 25 मध्ये निक्षेपसङ्ग्रहस्य आव्हानानि निरन्तरं भविष्यन्ति, तथा च धनं आकर्षयितुं बैंकं निक्षेपदराणि वर्धयितुं प्रवृत्ताः भविष्यन्ति इति एजन्सी अवदत्, अत्र अपि अस्ति यत् ऋणनिक्षेपानुपातः, यः अधुना नियामकस्य दृष्टेः अधीनः इति कथ्यते, सः निरन्तरं उन्नतः भविष्यति ८० प्रतिशताधिकं भवति ।

एजेन्सी इत्यनेन उक्तं यत् सा ऋणस्य निक्षेपस्य च वृद्धेः मध्ये "अभिसरणम्" अपेक्षते i वित्तवर्षे 25, यत् वर्तमानकाले विद्यमानं चतुर्णां प्रतिशताङ्कं ga दृष्ट्वा प्रणाल्याः कृते सहायकं भविष्यति।

ग्राहकाः अधिक-उपज-अवधि-निक्षेपान् प्राधान्यं ददति इति कारणतः न्यून-लाभ-चालू-बचत-खात-निक्षेपाणां भागः अपि मध्यमः भविष्यति एतेन बङ्कानां कृते शुद्धव्याज-मार्जिनेषु (NIMs) दबावः भविष्यति इति अत्र उक्तम्।

एनआईएम-संस्थाः विगतवर्षद्वयात् दबावे सन्ति, वित्तवर्षे २५ तमे वर्षे च अधिकं मध्यमतां प्राप्नुयुः, यतः निक्षेपदरवृद्धेः प्रभावः क्रीडति इति तस्य वरिष्ठः उपाध्यक्षः अनिलगुप्तः अवदत्।

एतेन लाभप्रदतायां प्रभावः भविष्यति इति एजन्सी अवदत्, वित्तवर्षस्य प्रथमनवमासेषु दृष्टं प्रदर्शनं दर्शयन्, यत्र th सङ्ख्याः ज्ञायन्ते।

परिचालनव्ययस्य वृद्ध्या लाभस्य अपि क्षतिः भविष्यति इति तया उल्लेखितम्।

तथापि, ऋणव्ययः, अतीते लाभं प्रभावितं कुर्वन् एकः प्रमुखः संख्या, वित्तीयवर्षस्य 25 कृते सौम्यः भवितुम् अपेक्षितः अस्ति, सम्पत्तिगुणवत्तामोर्चे लाभस्य सौजन्येन, एकः लाभवृद्धिं क्षतिं कुर्वतां अन्येषां कारकानाम् प्रभावं संपीडयितुं साहाय्यं करिष्यति, th एजन्सी अवदत्।

वित्तीय वर्ष 24 कृते उपलब्धेषु आँकडासु, राज्यसञ्चालितऋणदाताः निजीक्षेत्रस्य बङ्कानां तुलने उत्तमं o ताजा स्खलनवृद्धिः बहिः आगताः, ये अन्यथा अधिकं दुबलाः परिश्रमिणः च इति मन्यन्ते।

गुप्ता व्याख्यातवान् यत् निगमस्य अग्रिमस्य बृहत्तरेण भागेन निजीक्षेत्रस्य बङ्कानां विरुद्धं स्लिपपेजेषु उत्तमं प्रदर्शनं प्रतिवेदयितुं सार्वजनिकक्षेत्रस्य बङ्कानां सहायता कृता, येषां खुदरा-लघुव्यापारऋणेषु अधिकं ध्यानं वर्तते।

सरकारीस्वामित्वयुक्तेषु बङ्केषु सकल ताजा एनपीए जनरेशनं वित्तवर्षे २४ तमे वर्षे १.प्रतिशतम् आगमिष्यति, तथा च वित्तवर्षे २५ तमे वर्षे १.५ प्रतिशतं यावत् गमिष्यति, यदा तु निजीक्षेत्रस्य बङ्केषु अपि तथैव २ प्रतिशतं २.२ प्रतिशतं च अनुमानितम् अस्ति, क्रमशः, थ एजेन्सी उक्तवान्।

तत्र उक्तं यत् समग्र-अग्रि-मिश्रणे असुरक्षित-ऋणानां अनुपातः अद्यापि अतीव न्यूनः अस्ति, तथा च एतादृश-अग्रि-पत्रेभ्यः तनावस्य यत्किमपि वृद्धिः गम्भीर-प्रकरणं न जनयिष्यति |.

एजेन्सी अवलोकितवती यत् आरबीआई अपेक्षितं ऋणहानि-आधारित-प्रावधान-व्यवस्थां 1 एप्रिल 2025 तः कार्यान्वयिष्यति तथापि निम्नस्तरस्य o पूंजीबफरस्य द्वयोः बङ्कयोः कृते परिवर्तनं ग्रहीतुं प्रणाली सुस्थिता अस्ति।

समग्रतया राजधानीबफर्स् दृष्ट्या इदानीं व्यवस्था सुस्थापिता अस्ति इति उक्तम्।

गुप्तः अवदत् यत् यदि सत्ताधारी भाजपायाः शक्तिं धारयितुं मार्केट् अपेक्षाः सत्याः भवन्ति तर्हि नीतिस्थिरतायाः कारणात् अधिकसंख्यायां कम्पनयः निवेशं कर्तुं उत्साहिताः भवन्ति इति कारणतः निगमऋणवृद्धेः किञ्चित् उल्टावस्था भवितुम् अर्हति, यदा तु बैंकनिजीकरणस्य एजेण्डा अपि एकवारं अग्रे गमिष्यति IDBI Bank विक्रयणं गच्छति।