आस्ट्रिया-सङ्घीय-आर्थिक-सङ्घस्य, आस्ट्रिया-उद्योग-सङ्घस्य च सह आस्ट्रिया-सङ्घीय-आर्थिक-सङ्घस्य, आस्ट्रिया-उद्योग-सङ्घस्य च सह भारतीय-उद्योग-मञ्चे वियना-नगरे भारत-आस्ट्रिया-व्यापार-मञ्चे प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य आस्ट्रिया-भ्रमणेन सह आयोजिते श्रम-अर्थ-मन्त्री मार्टिन्-कोचेर्-महोदयः , आस्ट्रियादेशेन बोधितं यत् वयं भारतीयस्टार्टअप-पारिस्थितिकीतन्त्रस्य मूल्यं विश्वस्य सर्वाधिकं जीवन्तं भवति इति।

सः अपि अवदत् यत् नवीकरणीय ऊर्जा, स्मार्ट सिटी, श्रव्य-दृश्य तथा चलच्चित्र, पर्यटन इत्यादिषु क्षेत्रेषु सहकार्यस्य अवसराः सन्ति।

सीआइआइ-संस्थायाः अध्यक्षः संजीवपुरी इत्यनेन उक्तं यत् अस्माभिः स्थायि-कृषौ, जल-शुद्धिकरणं, खाद्य-प्रसंस्करणं च द्विपक्षीय-सहकार्यं प्रोत्साहयितव्यम् |

पुरी अवदत् यत्, "वृत्तीयतायाः स्थायित्वसहकार्यं, मौसमविघटनं जैवविविधता च अनुकूलतायां महत्त्वपूर्णक्षेत्रेषु आस्ट्रियादेशस्य प्रौद्योगिकीसाझेदारी एआइ, उन्नतसंवेदकानां अन्येषां च नवीनप्रौद्योगिकीयन्त्राणां माध्यमेन एतेषु क्षेत्रेषु भारतस्य सहायतां कर्तुं शक्नोति।

भारत-आस्ट्रिया-व्यापारसम्बन्धस्य विषये वदन् वाणिज्य-उद्योग-मन्त्रालयस्य निवेश-प्रवर्धन-आन्तरिक-व्यापार-विभागस्य सचिवः आर.

सिंहः अवदत् यत्, "भारते निवेशं कृतवन्तः अधिकांशः बहुराष्ट्रीयकम्पनयः, येषु बहवः यूरोपीयाः पाठ्यक्रमे स्थिताः सन्ति, तेषां मातापितृभ्यः अधिकं प्रकाशमानतायाः दृष्ट्या समृद्धं लाभांशं प्राप्तवन्तः, शीर्षरेखायाः तलरेखायाः च विस्तारस्य, लाभप्रदतायाः अपि च उद्यममूल्यानां दृष्ट्या च" इति सिंहः अवदत् .