कोलकाता (पश्चिमबङ्गल) [भारत], पूर्वकप्तानः सौरवगांगुली दक्षिण आफ्रिकाविरुद्धं टी-२० विश्वकपस्य महत्त्वपूर्णस्य अन्तिमपक्षस्य पूर्वं रोहितशर्मा इत्यस्मै किमपि सल्लाहं दातुम् इच्छति इति उक्तवान्, तस्य शुभकामनाम् अपि प्रसारयति।

सः दलस्य योजनायाः प्रशंसाम् अकरोत्, भारतं श्वः दक्षिणपक्षे समाप्तं भविष्यति इति आशां कृतवान्।

गांगुली २०००, २००२, २००३ च वर्षेषु ICC प्रतियोगितासु भारतस्य कप्तानः अभवत् ।२००२ तमे वर्षे ICC Champions Trophy इत्यस्मिन् भारतीयदलः विजयी अभवत् । परन्तु शेषद्वयेषु गांगुली-नेतृत्वेन पक्षः क्षीणः भूत्वा अन्ते हारितः अभवत् ।

"अहं तस्मै उपदेशं दातुम् न इच्छामि। अहं त्रयेषु स्पर्धासु भारतस्य कप्तानः अभवम्, द्वौ च हारितवान्। एकस्मिन् अहं संयुक्तविजेता आसीत् अतः अहं तस्मै किमपि उपदेशं दातुम् न इच्छामि तथा च केवलं तस्य शुभकामनाम् इच्छामि। कोलकातानगरे एकस्मिन् कार्यक्रमे गांगुली अवदत्।

भारतं द्वे द्वे अवसरे ICC विश्वकपस्य ट्राफी उत्थापनस्य विरामस्य समाप्त्यर्थं समीपम् आगतः। २०११ तमे वर्षे तेषां सफलतायाः अनन्तरं भारतं २०१४ तमस्य वर्षस्य टी-२० विश्वकपस्य अन्तिमपक्षे पराजितः अभवत् । २०१६ तमे वर्षे वेस्ट् इन्डीज-क्लबः टी-२० विश्वकपस्य सेमीफाइनल्-क्रीडायां तान् ठोकितवान् । २०२३ तमे वर्षे आस्ट्रेलिया-देशः भारतं पतित्वा स्वस्य अभिलेखविस्तारं षष्ठं एकदिवसीयविश्वकपस्य ट्राफीं उत्थापितवान् ।

शनिवासरे बार्बाडोस्-नगरे दक्षिण-आफ्रिका-क्रीडायाः अन्तिम-क्रीडायां यदि सः दक्षिण-आफ्रिका-देशं पराजयति तर्हि अन्ततः तस्य बहुप्रतिक्षित-पुरस्कारस्य हस्तं प्राप्तुं प्रतीक्षां समाप्तुं अवसरः अस्ति |.

अनावृष्टेः समाप्तिम् अकुर्वत् इति कारणेन भारतीयदलस्य प्रशंसकानां केभ्यः वर्गेभ्यः आलोचना कृता अस्ति ।

गांगुली इत्यनेन आईसीसी-प्रतियोगितासु भारतस्य धावनस्य विषये भिन्नदृष्टिकोणं प्रस्तावितं तथा च सः अनुभवति यत् एतत् दलं स्पर्धासु वर्चस्वं धारयति, अनेकेषु संस्करणेषु च अन्तिमपक्षे प्रवेशं कर्तुं सफलः अभवत्।

"अहं भिन्नरूपेण पश्यामि; न्यूनातिन्यूनम् भवन्तः अन्तिमपक्षं प्राप्नुवन्ति। भवन्तः एकवारं अन्तिमपक्षं प्राप्तवन्तः एव विजयं प्राप्तुं शक्नुवन्ति। सकारात्मकं वस्तु अस्ति यत् भारतं निर्गमं न प्राप्नोति। द्वितीयं सकारात्मकं वस्तु अस्ति यत् ते वर्चस्वं कुर्वन्ति। भवन्तः दृष्टवन्तः।" विश्वकपस्य सप्तमासपूर्वं ते सर्वोत्तमः पक्षः आसीत् यद्यपि ते अन्तिमपक्षे आस्ट्रेलियादेशात् श्रेष्ठाः पक्षाः आसन् श्वः केवलं एकः दुष्टः दिवसः आसीत्, ते अन्तिमपक्षे अपराजिताः भवन्ति। " पूर्वभारतीयकप्तानः अपि अवदत् ।

गांगुली रोहितस्य बल्लेबाजीयाः प्रशंसाम् अकरोत् । विगतक्रीडाद्वये रोहितः क्रिकेट्-विशालानां आस्ट्रेलिया-इङ्ग्लैण्ड्-देशयोः विरुद्धं स्वस्य 'हिटमैन्'-रूपं दर्शितवान् ।

बैगी ग्रीन्स्-क्लबस्य विरुद्धं सः केवलं ४१ प्रसवेषु ९२ रनस्य त्वरित-अग्नि-प्रहारं कृतवान्, येन सुपर-८-क्रीडायां भारतस्य सफलतायाः आधारः स्थापितः ।

सः पुनः ३९ प्रसवेषु ५७ रनस्य तीव्रं कृत्वा रक्षकविजेतानां इङ्ग्लैण्ड्-देशस्य विरुद्धं तापं वर्धितवान् । तस्य ठोकनेन भारतस्य पक्षे स्वरः स्थापितः, इङ्ग्लैण्ड्-देशस्य उपाधिरक्षणस्य समाप्त्यर्थं च महत्त्वपूर्णः भागः अभवत् ।

"ते स्पर्धायां सर्वोत्तमः पक्षः अभवत्। आशासे श्वः तेषां किञ्चित् भाग्यं भविष्यति यतोहि बृहत्प्रतियोगितासु विजयं प्राप्तुं तत् आवश्यकम्। रोहितस्य पञ्च आईपीएल-विजयस्य अभिलेखः अस्ति, यः महत् प्रयासः अस्ति। विजयस्य गौरवः विश्वकपः अधिकः अस्ति, आशासे च रोहितः तत् करोति इति आरम्भादेव अहं अवदम् यत् ते स्वतन्त्रतया क्रीडितव्याः, सः (रोहितः) च प्रतियोगितायां स्वयमेव नेतृत्वं कृतवान्, तेजस्वीरूपेण बल्लेबाजीं कृतवान्, तेजस्वीरूपेण च कप्तानः अभवत्। " गांगुली अवदत् ।"

प्रतियोगितायाः उत्तरार्धे भारतस्य सफलतायाः पृष्ठतः एकं प्रमुखं कारणं स्पिनर्-क्रीडकाः अभवन् । भारतेन कुलदीपयादवः, युजवेन्द्रचहलः, रविन्द्रजडेजा, अक्षरपटेलः च सहितं स्पिन-भारितं दलं गृहीतम् ।

कुलदीपस्य परिचयः सुपर ८ इत्यस्मिन् मोहम्मदसिराजस्य स्थाने प्लेयिंग् एकादशयाम् अभवत् । चतुर्षु मेलनेषु 'चीनदेशस्य' स्पिनरस्य दशविकेटमेखला १३.५४ औसतेन, अर्थव्यवस्था ६.२० च अस्ति ।

"वेस्ट् इन्डीज-देशे विकेटेन स्पिनर्-क्रीडकानां साहाय्यं कृतम्, अतः एव दलाः अधिकैः स्पिनर्-क्रीडकैः सह क्रीडितवन्तः । भारतं तथैव सज्जीकृतम् । ते चत्वारः स्पिनर्-आनयनं कृतवन्तः अतः ते ज्ञातवन्तः यत् विकेट्-परिवर्तनं भविष्यति । ते सर्वे विश्वस्तरीयाः स्पिनर्-क्रीडकाः सन्ति । अहं प्रसन्नः अस्मि ।" अक्षरः कुलदीपः च मिलित्वा एतावत् उत्तमं प्रदर्शनं कुर्वतः आशासे भारतं श्वः दक्षिणपक्षे समाप्तं करिष्यति इति गांगुली अवदत्।

दक्षिण आफ्रिका अपि एकं मेलनं न त्यक्तवान् इति कारणतः टी-२० विश्वकपस्य अन्तिमपक्षः प्रतियोगितायाः अपराजितपक्षद्वयस्य मध्ये संघर्षः भविष्यति।