छत्रपतिसम्भाजीनगर, महाराष्ट्रराज्यसहकारी आवाससङ्घसङ्घः शुक्रवासरे आग्रहं कृतवान् यत् सहकारी आवाससङ्घस्य पुनर्विकासस्य अनुमतिं शीघ्रं कर्तुं एकया खिडकीयोजना कार्यान्विता भवेत्, यया सम्प्रति २-३ मासाः भवन्ति।

अत्र एकस्याः सभायाः अनन्तरं पत्रकारसम्मेलनं सम्बोधयन् महासङ्घस्य अध्यक्षः सुहास पटवर्धनः अवदत् यत् सम्प्रति सञ्चिकाः त्रयः चतुर्णां विभागानां मध्ये गच्छन्ति, येन हितधारकाणां कृते तनावः भवति।

"आवासीयसहकारीसंस्थानां पुनर्विकासपरियोजनानां अनुमतिं दातुं एकविण्डोव्यवस्था भवितुमर्हति। पूर्वं राज्यसर्वकारेण उक्तं यत् एकविण्डोव्यवस्था कार्यान्विता भविष्यति, परन्तु किमपि अग्रे न गतं। योजनानां समीक्षा एकविण्डोद्वारा कर्तव्या अस्ति।" system." "अनुमोदनं च कतिपयेषु दिनेषु दातुं शक्यते।" न्यूनातिन्यूनं मासद्वयं त्रयः यावत् समयः स्यात्” इति ।

महाराष्ट्रे प्रायः १.२५ लक्षं पञ्जीकृताः संस्थाः सन्ति । परवर्धनः पत्रकारैः सह उक्तवान् यत् एतेषु प्रायः एकलक्षं भवनानि निर्मिताः सन्ति।