मुम्बई- रिजर्वबैङ्कस्य राज्यपालः शक्तिकान्तदासः सोमवासरे प्रातःकाले अत्र मतदानं कृत्वा सर्वेषां मतदातानां मताधिकारस्य प्रयोगं कर्तुं आग्रहं कृतवान्।

मुम्बईनगरस्य षट् लोकसभासीटेषु महाराष्ट्रे च अन्येषु सप्तसीटेषु प्रातः ७ वादनात् मतदानं प्रचलति।

दक्षिणमुम्बईनगरे स्वस्य आधिकारिकनिवासस्य समीपे मतदानकक्षे मतदानं कृत्वा दासः अवदत् यत्, "अहं सर्वेभ्यः मतदाताभ्यः मतदानं कर्तुं आग्रहं करोमि... अस्माकं संसदीयप्रजातन्त्रे एषः अधिकारः अस्ति, सर्वैः तस्य प्रयोगः करणीयः" इति।

सः अवदत् यत् सामान्यनिर्वाचनस्य अवशिष्टेषु चरणेषु अपि मतदाताः बहुसंख्येन मताधिकारस्य प्रयोगं कुर्वन्तु।

टाटा सन्स् इत्यस्य अध्यक्षः एन चन्द्रसेकरणः अपि व्यापारजगतः प्रारम्भिकमतदातृषु अन्यतमः आसीत् ।

दक्षिणमुम्बईनगरस्य एकस्मिन् बूथे सः स्वपरिवारस्य सदस्यैः सह स्वस्य मताधिकारस्य प्रयोगं कृतवान् ।

पश्चात् चन्द्रसेकरन् छायाचित्रेषु पोजं दत्त्वा स्वस्य मसियुक्तां अङ्गुलीं दर्शितवान् ।

व्यापारी अनिल अम्बानी अपि प्रातःकाले दक्षिणमुम्बईनगरस्य एकस्मिन् बूथे मतदानं कृतवान् यत्र तस्य निवासस्थानं वर्तते।