नोएडा, आम आदमी दलस्य नेता संजयसिंहः गुरुवासरे आरएसएस-प्रमुखस्य मोहनभागवतस्य मणिपुर-स्थितेः विषये चिन्ताम् उत्थापयितुं प्रतिक्रियाम् अददात्, तथा च अवदत् यत् यदि परिवर्तनं आनेतुं शक्नोति तर्हि संस्था सकारात्मक-पदं स्वीकुर्यात्, अन्यथा केवलं कलह-ग्रस्त-राज्यस्य विषये वक्तुं किमपि अर्थः भवति .

मणिपुर-विषये विरोधं कुर्वन् अध्यक्षस्य निर्देशानां पुनः पुनः "उल्लङ्घनं" कृत्वा २०२३ तमस्य वर्षस्य जुलै-मासे मानसून-सत्रस्य भागस्य कृते राज्यसभातः निलम्बितः सिंहः अपि चिन्तितवान् यत् आरएसएस-प्रमुखः पूर्वं पूर्वोत्तर-राज्यस्य विषये भाजपायाः सावधानतां किमर्थं न दत्तवान् इति .

"अद्यैव (भाजपा अध्यक्षः) जे पी नड्डा इत्यनेन उक्तं यत् अटलबिहारी वाजपेयी इत्यस्य समयस्य भाजपायाः कृते आरएसएसस्य समर्थनस्य आवश्यकता आसीत् किन्तु (पीएम) नरेन्द्रमोदी इत्यस्य भाजपायाः आवश्यकता नास्ति। अहं मन्ये एतत् एकस्याः मातुः क... child यतोहि नड्डा आरएसएसविरुद्धं मुक्ततया उक्तवान् आरएसएसः अपि भाजपाविरुद्धं मुक्ततया वदति” इति सिंहः अत्र पत्रकारैः सह उक्तवान्।

"अहं सर्वविनयेन मोहन भागवत जी इत्यस्मै पृच्छितुम् इच्छामि, मणिपुर-प्रकरणस्य विषये अहं (राज्यसभा) सांसदरूपेण निलम्बितः अभवम्, परन्तु यदा तत्र (मणिपुरे) एकवर्षं यावत् हिंसा अभवत्, तदा आरएसएस-संस्थायाः पूर्वं स्वयमेव सावधानं कर्तव्यम् आसीत् सर्वकारः, तस्य विषये प्रश्नान् उत्थापितवान् यत् तया न कृतम्" इति आपनेता अवदत्।

"द्वितीयं, प्रधानमन्त्रिणः दम्भः सर्वत्र दृश्यते, एतत् केनापि गुप्तं किमपि नास्ति। सः (भागवतः) वदति यत् एकः स्वयंसेवकः (RSS स्वयंसेवकः) अभिमानी नास्ति किन्तु पीएमः स्वयंसेवकः अस्ति, यः स्वयंसेवकः नास्ति (भाजपायां)? सर्वे स्वयम्सेवकं अपि स्वपरिचयं कुर्वन्ति" इति सिंहः दावान् अकरोत् ।

सः अपि आरोपितवान् यत् प्रधानमन्त्रिणः "अभिमानस्य" स्तरः "मुगल, मदरसा, मटन, मच्चली, मङ्गलसूत्रः, मुजरा च" इत्यादिषु मतदानभाषणेषु प्रयुक्तेषु शब्देषु प्रतिबिम्बितम् अस्ति

"किं एषा प्रधानमन्त्रिणः भाषा अस्ति? अतः यदि आरएसएसः नियन्त्रणं आनेतुं शक्नोति तर्हि तया केचन सकारात्मकाः पदानि ग्रहीतव्यानि अन्यथा केवलं तस्य (मणिपुरस्य) विषये वक्तुं किमपि अर्थः न भविष्यति" इति सिंहः अवदत्।

मणिपुरं गतवर्षस्य मेमासे मेइटेई-कुकी-समुदाययोः मध्ये हिंसायां पतितम् । ततः परं गृहाणि, सर्वकारीयभवनानि च आतङ्कितानि बृहत्प्रमाणेन अग्निप्रकोपेन प्रायः २०० जनाः मृताः, सहस्राणि जनाः विस्थापिताः विगतदिनेषु जिरिबामतः नवीनहिंसायाः सूचना प्राप्ता अस्ति।

भागवतः सोमवासरे मणिपुरतः एकवर्षेण अनन्तरम् अपि शान्तिः पलायितवती इति चिन्ताम् अभिव्यक्तवान् तथा च कलहग्रस्तस्य पूर्वोत्तरराज्यस्य स्थितिं प्राथमिकतापूर्वकं विचारणीयम् इति अवदत्।

नागपुरे आरएसएस-प्रशिक्षुणां समागमं सम्बोधयन् भागवतः अवदत् यत् विभिन्नेषु स्थानेषु समाजे च द्वन्द्वः उत्तमः नास्ति।

निर्वाचनकाले भाजपायाः आरएसएसस्य च मध्ये प्रतीयमानस्य दरारस्य विषये सिंहः अवदत् यत्, "यदा नड्डा स्वयमेव वदति यत् भाजपायाः आरएसएसस्य समर्थनस्य आवश्यकता नास्ति तदा मम विश्वासः अस्ति यत् एतेन संघकार्यकर्तृषु आत्मसम्मानस्य भावः प्रज्वलितः स्यात् अतः एव तेषां कृते अपि प्रज्वलितः स्यात् निर्वाचने भाजपायाः समर्थनं न कृतवान्" इति ।

सद्यः समाप्ते लोकसभानिर्वाचने भाजपायाः २४० आसनानि प्राप्तानि, यत् २०१९ तमस्य वर्षस्य निर्वाचने ३०३ आसनानि न्यूनानि आसन् । उत्तरप्रदेशे २०१९ तमे वर्षे कुल ८० आसनेषु ६२ आसनानि केसरपक्षेण प्राप्तानि आसन् किन्तु अस्मिन् समये तस्य संख्या ३३ यावत् न्यूनीभूता।