नवीदिल्ली, दिल्ली-आबकारी-घोटाले कथिते धनशोधन-प्रकरणे न्यायिक-निग्रहे स्थापितस्य हैदराबाद-व्यापारिणः अरुण-रामचन्द्रपिल्लै-इत्यस्य जेल-मध्ये पर्याप्तं चिकित्सां प्राप्नोति इति टिप्पणीं कृत्वा दिल्ली-उच्चन्यायालयेन अन्तरिम-जमानत-प्रदानं कर्तुं न अस्वीकृतम्।

चिकित्साकारणात् अन्तरिमजमानतेन मुक्तः भवितुम् इच्छन् पिल्लई इत्यनेन प्रस्तुतं यत् तस्य परिवारेण आयुर्वेदिकवैद्यानां मतं गृहीतम् यत् तेषां मतं यत् २१ दिवसानां “पञ्चकर्मचिकित्सा” कर्तुं आयुर्वेदकेन्द्रे प्रवेशः आवश्यकः अस्ति, तत्र २१ दिवसाः अपि अवशिष्टाः सन्ति दिवसाः ।

उच्चन्यायालयः अवदत् यत्, “पृष्ठवेदनायाः विषये पञ्चकर्मचिकित्सायाः प्रभावशीलतायाः विषये टिप्पणीं न कृत्वा एतत् वक्तुं पर्याप्तं यत् आवेदकस्य वैद्यस्य चिकित्सापरामर्शस्य अनुसरणं करणीयम् अस्ति तदनन्तरं च यदि सः राहतं न प्राप्नोति तर्हि यदि सल्लाहं प्राप्नोति , आयुर्वेद/ पञ्चकर्म चिकित्सा इत्यादीनां वैकल्पिकउपायानां अन्वेषणार्थं आवेदनपत्रं दातुं सः स्वतन्त्रः भविष्यति”।

न्यायाधीशः रविन्दर् दुडेजा इत्यस्य अवकाशपीठेन अवलोकितं यत् कस्यापि चिकित्साप्रतिवेदने दूरतः अपि न उक्तं यत् पिल्लई कस्यापि प्राणघातकरोगेण पीडितः अस्ति अथवा एतादृशस्य रोगस्य चिकित्सा रेफरल-अस्पतालेषु उपलब्धा नास्ति इति।

“अधुना यावत् आवेदकं (पिल्लै) अन्तरिमजमानतप्रदानस्य औचित्यं न पश्यामि। तदनुसारं आवेदनं निरस्तं भवति। वैद्यस्य सल्लाहनुसारं जेल-अधिकारिणः अभियुक्तानां कृते आवश्यकं चिकित्सां निरन्तरं दास्यन्ति इति वक्तुं नावश्यकता वर्तते” इति न्यायाधीशः अवदत्।

गतवर्षस्य मार्चमासे ईडी-संस्थायाः गृहीतः पिल्लै पृष्ठवेदनासहितं चिकित्साकारणात् अष्टसप्ताहानां कृते अन्तरिमजमानतां याचितवान् ।

तस्य वकिलः अवदत् यत् सः वैकल्पिकचिकित्सायाः अन्वेषणं कर्तुम् इच्छति यतः वर्तमानचिकित्सायाः सह तस्य स्थितिः न सुधरति इति

अन्तरिम जमानतयाचनायाः विरोधः ईडी इत्यस्य वकिलेन कृतः यत् सः अवदत् यत् मैक्स सुपर स्पेशलिटी हॉस्पिटल सहितं कस्यापि चिकित्सालयाः, यस्मात् सः सम्प्रति चिकित्सां कुर्वन् अस्ति, तत्र पंचकर्म चिकित्सायाः कृते तं निर्दिष्टं न कृतम्।

अन्तरिमजमाननं कस्यापि वैद्यस्य विशेषज्ञमतं विना याच्यते तथा च आवेदकस्य अन्तरिमजमानतया मुक्तस्य आवश्यकता नास्ति इति ईडी-वकीलस्य तर्कः अस्ति, पञ्चकर्म चिकित्सा केवलं मालिश/ कायाकल्पचिकित्सा एव या वैकल्पिकचिकित्सा इति च अवदत् .

न्यायालयः स्वस्य आदेशे उक्तवान् यत् अभियुक्तानां कृते पर्याप्तं चिकित्सासेवाप्रदानं कर्तुं राज्यस्य उत्तरदायित्वस्य विषये अवगतम् अस्ति।

“किन्तु चिकित्साकारणात् जमानतस्य आवश्यकता तदा एव उत्पद्यते यदा कारागारस्य अधिकारिणः/ रेफरल-अस्पतालाः अभियुक्तस्य चिकित्सायाः कृते आवश्यकं आवश्यकं परिचर्या वा चिकित्सां वा दातुं असमर्थाः भवन्ति। मूलतः एतादृशः व्याधिः भवेत् यत् यदि अभियुक्तः जमानतेन न मुक्तः भवति तर्हि तस्य रोगस्य सम्यक् चिकित्सा सुनिश्चितं कर्तुं न शक्यते” इति तत्र उक्तम्।

न्यायालयेन उक्तं यत् आवश्यकचिकित्साप्रदानस्य दायित्वस्य अर्थः एषः नास्ति यत् मैक्स इत्यादिषु रेफरल-अस्पतालेषु इत्यादिषु सुपर-विशेषता-अस्पताले सर्वोत्तम-उपचारः उपलब्धः अस्ति चेदपि पिल्लई अद्यापि अन्तरिम-जमानत-प्रदानस्य अधिकारिणः भविष्यति।

तिहारकारागारस्य चिकित्सापदाधिकारिणः प्रतिवेदनं परीक्ष्य न्यायालयेन उक्तं यत् अभियुक्तानां पर्याप्तं चिकित्सा भवति, जेलस्य औषधालये अपि च रेफरल-अस्पतालेषु अपि।

तया टिप्पणीकृतं यत् जेलप्रशासनस्य पक्षतः अथवा अभियुक्तेन तस्य कृते प्रदत्तस्य चिकित्सायाः विषये आरोपः अपि नास्ति तथा च अवलोकितवान् यत् प्रतिवेदने दर्शितं यत् पिल्लई स्वयं वैद्यैः सल्लाहं दत्तवत् लेजर-फिजियोथेरेपी-सत्रं न गृह्णाति इति।

२०२१ तमस्य वर्षस्य आबकारीनीतिः निर्मिताः कार्यान्विताः च आसन् तदा अन्यैः आरोपिभिः सह सभासु "दक्षिणसमूहस्य" प्रतिनिधित्वं कृतवान् इति आरोपानाम् अनन्तरं पिल्लई २०२३ तमस्य वर्षस्य मार्चमासस्य ६ दिनाङ्के ईडी-द्वारा गृहीतः

दक्षिणसमूहः कथितं यत् मद्यव्यापारिणां राजनेतानां च कार्टेल् अस्ति, येषां दावानुसारं सत्ताधारी आप-प्रदानस्य अनुग्रहार्थं १०० कोटिरूप्यकाणि रिश्वतरूपेण दत्तानि इति दावान् अकरोत्।

दिल्ली लेफ्टिनेंट गवर्नर् इत्यनेन तस्याः निर्माणं निष्पादनं च सम्बद्धानां कथितानां अनियमितानां भ्रष्टाचाराणां च सीबीआय-जाँचस्य आदेशः दत्तः ततः परं २०२२ तमे वर्षे आबकारीनीतिः निरस्तः अभवत्

ईडी इत्यनेन दावितं यत् पिल्लई भारतराष्ट्रसमित्याः (बीआरएस) नेतारः के कविता इत्यस्य निकटसहायिका, तेलङ्गानादेशस्य पूर्वमुख्यमन्त्री के चन्द्रशेखररावस्य पुत्री, दक्षिणसमूहस्य अग्रणी च अस्ति। कविता अपि प्रकरणे निग्रहे अस्ति।