पवन कल्याणः थ गुंटूरमण्डलस्य मंगलागिरीविधानसभाक्षेत्रे मतदानं कृतवान्, बालकृष्णः श्रीसत्यसाईमण्डले हिन्दुपुनिर्वाचनक्षेत्रे स्वस्य मताधिकारस्य प्रयोगं कृतवान्।

आन्ध्रप्रदेशे १७५ सदस्यीयस्य राज्यसभायाः, २५ लोकसभासीटस्य च युगपत् निर्वाचनं प्रचलति।

पवन कल्याणः स्वपत्न्या कोनिडाला अन्ना (पूर्वम् एन् लेझनेवा इति नाम्ना प्रसिद्धः) इत्यनेन सह मङ्गलागिरीनगरे मतदानं कृतवान् ।

यत्र टॉलीवुड-तारकाणां बहुमतं हैदराबाद-नगरे स्वमतानि सन्ति, तत्र पवनकल्याः बालकृष्णः च आन्ध्रप्रदेशं प्रति स्वमतं स्थानान्तरितवन्तौ यतः उभौ राज्यराजनीत्यां सक्रियौ स्तः।

पवन कल्याणः काकीनाडमण्डलस्य पिठापुरम विधानसभा निर्वाचनक्षेत्रात् निर्वाचनं कुर्वन् अस्ति। २०१९ तमे वर्षे सः प्रतिस्पर्धितः विधानसभासीटद्वयं हारयित्वा सः स्वस्य प्रथमनिर्वाचनविजयस्य अन्वेषणं कुर्वन् अस्ति ।

टीडीपी-भाजपा-योः सह गठबन्धनं कृत्वा जनसेना-पक्षस्य २१ विधानसभा-क्षेत्रेषु, लोकसभा-द्वयोः च निर्वाचनक्षेत्रेषु उम्मीदवाराः सन्ति ।

इदानीं बालकृष्णः तस्य पत्नी वसुन्धरा च हिन्दुपुरस्य परागणकेन्द्रे मतदानं कृतवन्तौ । अभिनेता तृतीयं कार्यकालं यावत् हिन्दुपुरतः पुनः निर्वाचनं याचते।

टीडीपी संस्थापकस्य पूर्वमुख्यमन्त्री एन.टी.रामारावस्य पुत्रः बालकृष्णः टीडीपी अध्यक्षस्य पूर्वमुख्यमन्त्री एन.