मंगलागिरी (आन्ध्रप्रदेश) [भारत], जनसेना दलेन मंगलवासरे सर्वसम्मत्या स्वस्य प्रमुखं पवन कल्याणं विधानपक्षस्य नेतारं निर्वाचितम्।

अद्य प्रातः मंगलागिरिनगरे दलस्य मुख्यालये आयोजिते दलस्य विधायकानां सभायां एषः प्रस्तावः पारितः। दलस्य सर्वे २१ विधायकाः सभायां उपस्थिताः भूत्वा पवन कल्याणं नेतारं निर्वाचयितुं प्रस्तावस्य समर्थनं कृतवन्तः ।

इदानीं विजयवाडानगरे अद्य आयोजिते राष्ट्रियलोकतान्त्रिकगठबन्धनस्य विधायिकदलस्य सभायां जनसेनापक्षस्य प्रमुखेन एनचन्द्रबाबूनायडु इत्यस्य नाम आन्ध्रप्रदेशस्य मुख्यमन्त्रीरूपेण प्रस्तावितं। अस्य प्रस्तावस्य समर्थनं भाजपाप्रदेशाध्यक्षः नवनिर्वाचितः सांसदः डी पुरन्देश्वरी च कृतवान् तथा च तेलुगुदेशमपक्षस्य प्रमुखः सर्वसम्मत्या गठबन्धनस्य सदनस्य नेता निर्वाचितः।

आन्ध्रप्रदेशविधानसभानिर्वाचने एनडीएरूपेण एकत्र युद्धं कृतवन्तः टीडीपी, जनसेनापार्टी, भाजपा च कुल १७५ सीटेषु १६४ सीटेषु विजयं प्राप्तवन्तः टीडीपी १३५, जनसेना पार्टी २१, भाजपा ८ आसनानि प्राप्तवान् ।

ततः पूर्वं टीडीपी-पक्षस्य चन्द्रबाबूनायडुः आन्ध्रस्य राज्यपालेन एस अब्दुलनजीरेण सह मिलित्वा राज्ये सर्वकारस्य निर्माणस्य दावान् दावं कृतवान्।

नायडुः सभां सम्बोधयन् ऐतिहासिकं जनादेशं जनान् धन्यवादं दत्तवान्। सभां सम्बोधयन् सः अवदत् यत्, "भाजपा, जनसेना, टीडीपी च सर्वे विधायकाः मम कृते आन्ध्रप्रदेशस्य आगामिः एनडीए-सर्वकारस्य मुख्यमन्त्री भवितुम् स्वस्य सहमतिम् अददात्" इति।

"एतावता विजयः सन्तुष्टिः च मम पूर्वं कदापि न प्राप्ता। दिल्लीनगरे जनाः अस्मान् दत्तस्य जनादेशस्य कारणेन सर्वे अस्मान् आदरं कृतवन्तः। १९९४ तमे वर्षे एकपक्षीयनिर्वाचनं जातम्। तदा अपि वयं एतावता आसनानि न जित्वा। १६४ आसनानि वयं जित्वा .अस्माभिः केवलं ११ आसनानि हारितानि अर्थात् अस्मिन् निर्वाचने औसतं मतदानप्रतिशतम् ५७ प्रतिशतं आसीत्।

राज्यपालेन सह मिलित्वा आन्ध्रप्रदेशस्य भाजपा अध्यक्षा दग्गुबतीपुरन्देश्वरी अवदत् यत्, "अद्य एनडीए-समागमः आसीत् यस्मिन् चन्द्रबाबूनायडुः एनडीए विधानसभायाः नेतारं निर्वाचितः। वयं अधुना एव राज्यपालस्य समीपम् आगत्य तस्मै अनुरोधपत्रं प्रस्तौमः यत् सः।" चन्द्रबाबू नायडु इत्यस्मै तत्क्षणमेव सर्वकारस्य निर्माणार्थं आमन्त्रणं कर्तव्यम्, यस्य प्रतिक्रियां दत्त्वा राज्यपालः उक्तवान् यत् समुचितप्रक्रियायाः अनुसरणं कृत्वा सः तत्क्षणमेव सर्वकारस्य निर्माणार्थं तं आह्वयति इति शपथग्रहणसमारोहः श्वः भविष्यति।