अमरावती, मुख्यमन्त्री एन चन्द्रबाबू नायडुः शुक्रवासरे आन्ध्रप्रदेशसमुदायप्रबन्धितप्राकृतिककृषिसङ्गठनस्य प्रशंसाम् अकरोत् यत् सः २०२४ तमस्य वर्षस्य मानवतायाः गुलबेन्कियनपुरस्कारं प्राप्तवान्।

मुख्यमन्त्री अवदत् यत् एपीसीएनएफ-प्रतिरूपं अद्वितीयं यतः एतत् कृषकाणां आजीविकायाः ​​वर्धनं करोति, जलवायुपरिवर्तनस्य लचीलतां निर्मातुं साहाय्यं करोति तथा च स्वस्थतरं अधिकं पौष्टिकं च भोजनं प्रदाति।

“आन्ध्रप्रदेशसमुदायप्रबन्धितप्राकृतिककृषि (APCNF) इत्यनेन प्रतिष्ठितं गुलबेन्कियनपुरस्कारं मानवता २०२४ इति ज्ञात्वा आनन्दितः” इति नायडुः सामाजिकमाध्यममञ्चे X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

एपीसीएनएफ-संस्थायाः "भूमिगतशून्य-बजट-प्राकृतिक-कृषि-प्रतिरूपस्य" वैश्विक-मान्यता इति अवलोक्य नायडुः स्मरणं कृतवान् यत् एतत् पुरस्कारं २०१६ तमे वर्षे सी.एम.

नायडु इत्यस्य मते एपीसीएनएफ इत्यस्य कार्येण "२०१६ तः २०१९ पर्यन्तं पञ्चलक्ष एकराणि जैविककृषिभूमिषु" परिणतानि सन्ति ।

सीएम इत्यनेन जैविककृषकं नागेन्द्रम्मा इत्यस्मै अभिनन्दनं कृतम्, यया एपीसीएनएफ-पक्षतः पूर्वजर्मन-कुलाधिपति-एन्जेला-मर्केल्-इत्यस्मात् पुरस्कारः प्राप्तः ।

“अस्माकं कृषकभगिनी नागेन्द्रम्मा इत्यस्याः अभिनन्दनं करोमि, या एपीसीएनएफ-पक्षतः पुरस्कारं प्राप्तवती, सा आन्ध्रप्रदेशस्य दशलाखं कृषकाणां प्रतिनिधित्वं करोति ये प्राकृतिककृषेः अस्मिन् अविश्वसनीययात्रायां सन्ति” इति सः अपि अवदत्

एपीसीएनएफ् अन्नस्य उत्पादनार्थं कृषिजङ्गमस्य गोबरं, वर्मीकम्पोस्ट्, भैंसस्य गोबरम् इत्यादीनि जैविकानि उर्वरकानि नियोजयति ।

२०२० तमे वर्षे Calouste Gulbenkian Foundation द्वारा आरब्धः Gulbenkian पुरस्कारः राष्ट्रियवैश्विकप्रभावयुक्तानां स्केलयोग्यसमाधानानाम् समर्थनं करोति ।

मानवतायाः सम्मुखीभूतानि बृहत्तमानि आव्हानानि अपि अतितर्तुं अस्य उद्देश्यम् अस्ति ।

पुरस्कारस्य २०२४ संस्करणस्य निर्णायकमण्डलस्य अध्यक्षता मर्केल् इत्यनेन कृता, तथा च युवानां परिचालनं, गठबन्धननिर्माणं, स्थानीयसमाधानस्य विकासः, वैज्ञानिकसंशोधनं च स्वीकृतम्