अमरावती, आन्ध्रप्रदेशस्य मुख्यनिर्वाचनपदाधिकारी (सीईओ) मुकेशकुमारमीना ओ मंगलवासरे उक्तवान् यत् राज्ये एकत्रितरूपेण लोकसभानिर्वाचने मतदानं कर्तुं ४.३ लक्षं डाकमतदातानां ७० प्रतिशतं वा ३.०३ लक्षं मतदातारः स्वमतदानस्य सुविधां लब्धवन्तः।

अस्याः सुविधायाः कृते आवेदनं कृतवन्तः ४.३ लक्षाः पात्रकर्मचारिणः मतदाताः च मुख्याधिकारी अवलोकितवान् यत् ३.२ लक्षाः कर्मचारीः, ४०,००० पुलिसकर्मचारिणः, २८,००० गृहमतदानवर्गस्य अन्तर्गतं पात्राः, ३१,००० अत्यावश्यकसेवावर्गस्य अन्यक्षेत्रस्य अधिकारिणः च सन्ति।

“किन्तु केचन कर्मचारिणः विभिन्नकारणात् डाकमतपत्रविकल्पस्य उपयोगं कर्तुं न शक्तवन्तः तेषां कृते वयं मंगलवासरे बुधवासरे च स्वस्वसुविधाकेन्द्रेषु स्पॉटव्यवस्थां कृतवन्तः” इति सचिवालये पत्रकारसम्मेलनं सम्बोधयन् मीना अवदत्।

मीना अवलोकितवती यत् ये कर्मचारिणः अधुना यावत् डाकमतदानस्य सुविधां न लभन्ते तेषां अपि चिन्तायाः आवश्यकता नास्ति यतः तेषां स्वस्वप्रत्यावर्तनाधिकारिभिः सह स्पॉट् व्यवस्था कृता अस्ति।

यदि वीवीआईपी-जनानाम् सुरक्षाव्यवस्थायै नियोजिताः पुलिस-अधिकारिणः मतदानं कर्तुं असमर्थाः सन्ति तर्हि मीना इत्यनेन उक्तं यत् तेभ्यः डाक-मतपत्र-प्रक्रियायाः अन्तिम-तिथि-दिनाङ्के ९ मे-दिनाङ्के अवसरः दीयते इति।

सः चेतवति यत् ये कर्मचारिणः डाकमतपत्रमार्गेण मतदानं कुर्वन्तः प्रोत्साहनं प्रति नमन्ति तेषां सह कठोररूपेण व्यवहारः भविष्यति, यस्मिन् घूसदातृभ्यः अपि च घूसं प्राप्यमाणानां कर्मचारिणां दण्डः अपि अन्तर्भवति।

मीना इत्यस्य मते वेस् गोदावरीमण्डलस्य तादेपल्लीगुडेम् इत्यत्र डाकमतपत्रमतदातृभ्यः धनं वितरितुं चत्वारः जनाः गृहीताः।

तथैव अनन्तपुरे एकः हवलदारः कथितरूपेण कर्मचारिणां सूचीं गृहीत्वा धनवितरणं कृत्वा निलम्बितः अस्ति, यदा तु एकीकृतभुगतानान्तरफलकमार्गेण नकदं वितरितुं ओङ्गोले कतिपयानां व्यक्तिनां पहिचानं कृतम् अस्ति।

अस्य विकासस्य गम्भीरदृष्टिकोणं गृहीत्वा निर्वाचनआयोगेन निर्देशः दत्तः यत् सः स्थानीयपुलिसअधीक्षकं व्यापकजाँचं करोतु, यस्य परिणामः अस्ति यत् किञ्चित् प्रारम्भिकसूचना, कालदत्तांशस्य पहिचानः, बैंकव्यवहारस्य अष्टकर्मचारिणां च।

आन्ध्रप्रदेशे १७५ सदस्यीयविधानसभायाः २५ लोकसभासीटानां च निर्वाचनं मे १३ दिनाङ्के भविष्यति, मतगणना च जूनमासस्य ४ दिनाङ्के भविष्यति।