अमरावती, भारतस्य मौसमविभागेन बुधवासरे आन्ध्रप्रदेशस्य केषुचित् भागेषु २६ जूनतः २८ जूनपर्यन्तं त्रयः दिवसाः यावत् विद्युत्प्रकोपसहितं प्रचण्डवृष्टिः भविष्यति।

उत्तरतटीय आन्ध्रप्रदेशस्य (NCAP), यानमस्य, दक्षिणतटीयस्य आन्ध्रप्रदेशस्य (SCAP) च केषुचित् भागेषु प्रचण्डवृष्टिः सम्भवति।

मौसमविभागेन एनसीएपी, यानम, एससीएपी, रायलासीमा इत्यादीनां भागेषु २६ जूनतः ३० जूनपर्यन्तं पञ्चदिनानि यावत् वज्रपातस्य पूर्वानुमानमपि कृतम् अस्ति।

एतेषु स्थानेषु प्रतिघण्टां ५० कि.मी.पर्यन्तं तीव्रवायुः सम्भवति ।

मौसमविभागेन प्रेसविज्ञप्तौ उक्तं यत्, "पूर्व-मध्य-बङ्ग-खातेः, आसपासस्य च उपरि चक्रवाती-सञ्चारः अधुना पश्चिम-मध्य-समीपस्थ-वायव्य-बङ्ग-खातेः उपरि औसतसमुद्रतलात् १.५ तः ५.८ कि.मी.पर्यन्तं भवति, ऊर्ध्वतायाः सह दक्षिणपश्चिमदिशि झुकति" इति

मानसूनस्य उत्तरसीमा मुन्द्रा, मेहसाना, उदयपुर, शिवपुरी, ललितपुर, सिद्धि, चाईबासा, हल्दिया, पाकुर, साहिबगंज, रक्सौल इत्यादिभिः देशैः निरन्तरं गच्छति ।

मौसमविभागेन अपि उक्तं यत् आन्ध्रप्रदेशे यानमदेशे च निम्नक्षोभमण्डलीयदक्षिणपश्चिमपश्चिमवायुः प्रचलति।