जनसेनापक्षस्य अध्यक्षः पवन कल्याणः राष्ट्रियलोकतांत्रिकगठबन्धनस्य नेतृत्वे सर्वकारे एकमात्रः उपमुख्यमन्त्री भविष्यति।

बुधवासरे प्रातःकाले प्रकाशितानां २४ मन्त्रिणां सूचीयां जनसेनापक्षस्य त्रयः, भारतीयजनतापक्षस्य एकः च अन्तर्भवति। शेषाः तेलुगुदेशमपक्षस्य (TDP) सन्ति ।

मुख्यमन्त्री नियुक्तः चन्द्रबाबुनायडुः विजयवाडा-नगरस्य गन्नावरम-विमानस्थानकस्य समीपे केसरपल्ली-आइटी-पार्क्-इत्यत्र आयोजिते सार्वजनिकसमारोहे राज्यपाल-एस.

मन्त्रिपरिषदे चन्द्रबाबूनायडुस्य पुत्रः टीडीपी महासचिवः नारा लोकेशः, टीडीपी आन्ध्रप्रदेशस्य इकाई अध्यक्षः के.

प्रातः ११:२७ वादने राज्यपालः ७४ वर्षीयस्य नायडु इत्यस्मै पदस्य शपथं गोपनीयतां च प्रदास्यति, यः सद्यः समाप्तनिर्वाचने एनडीए इत्यस्य नेतृत्वे भूस्खलितविजयं प्राप्तवान्।

शपथग्रहणसमारोहे प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाह, केन्द्रीयस्वास्थ्यमन्त्री जे.पी.

नायडुः मंगलवासरे विलम्बेन अमरावतीनगरे स्वनिवासस्थाने अमितशाहः जे.पी.नड्डा च सह मिलित्वा स्वस्य मन्त्रिदलस्य अन्तिमरूपं कृतवान्।

सत्यकुमार यादवः एकमात्रः भाजपा विधायकः अस्ति यः मन्त्रीरूपेण शपथग्रहणं करिष्यति।

जनसेनापक्षस्य त्रयः मन्त्रिणः पवन कल्याणः, नादेण्डला मनोहरः, कण्डुला दुर्गेशः च सन्ति ।

नायडु-मन्त्रिदलस्य १७ नूतनानि मुखानि सन्ति । शेषाः पूर्वं मन्त्रीरूपेण कार्यं कृतवन्तः आसन् ।

टीडीपी प्रमुखः एकं रिक्तस्थानं स्थापितवान् अस्ति।

मन्त्रिपरिषदे त्रीणि महिलाः सन्ति ।

वरिष्ठनेता एन.मोहम्मद फारूकः एकमात्रः मुस्लिममुखः अस्ति।

मन्त्रिणां सूचीयां पिछड़ावर्गस्य अष्टौ, अनुसूचितजातीयानां त्रयः, अनुसूचितजनजातीनां एकः च अन्तर्भवति ।

नायडु-नगरे काममा-कपु-समुदायस्य चत्वारः मन्त्रिणः समाविष्टाः सन्ति । रेड्डीतः त्रयः, व्याससमुदायस्य एकः च मन्त्रिमण्डले स्थानं प्राप्तवान् अस्ति ।

नायडुः सामाजिकतया राजनैतिकतया च शक्तिशालिनः कम्मासमुदायस्य अन्तर्गतः अस्ति, पवन कल्याणः कपुसमुदायात् आगतः ।

टीडीपी-नेतृत्वेन गठबन्धनेन गतमासे आयोजिते निर्वाचने विशालजनादेशेन वाईएसआरसीपी-संस्थायाः सत्ता हृता। १७५ सदस्यीयसभायां १६४ आसनानि प्राप्तवान् ।

टीडीपी एव १३५ आसनानि प्राप्तवान्, जनसेना पार्टी तु तया प्रतिस्पर्धितानि सर्वाणि २१ आसनानि प्राप्तवान् । भाजपा प्रतिस्पर्धितेषु १० आसनेषु अष्टसु आसनेषु विजयं प्राप्तवती।

पूर्वसभायां १५१ सदस्याः आसन् इति वाईएसआरसीपी केवलं ११ सदस्याः एव न्यूनीकृताः सन्ति ।