नवीदिल्लीनगरस्य चलच्चित्रनिर्माता आदित्यसरपोतदारः, यः सम्प्रति स्वस्य नवीनतमस्य भयानक-हास्यस्य "मुञ्ज्या" इत्यस्य सफलतायां डुबकी मारति, सः कथयति यत् कथायाः उत्तरकथायाः सम्भावना अस्ति।

तथा च यदि एतत् भवति तर्हि प्रेक्षकाः मराठी लोककथायाः परितः परिभ्रममाणस्य कथायाः केन्द्रे स्थितस्य युवाभूतस्य मुन्ज्यस्य उन्नतसंस्करणं द्रष्टुं प्राप्नुयुः।

"चलच्चित्रस्य उत्तरकथायां भवन्तः तस्य उन्नतसंस्करणं प्राप्नुवन्ति यतोहि बृहत्तरं बजटं भविष्यति" इति सरपोत्दारः अत्र पत्रकारैः सह अवदत्।

मोनासिंहः, शरवरी, अभयवर्मा च अभिनीतः एतत् चलच्चित्रं बक्स् आफिस-मध्ये उत्तमं प्रदर्शनं कुर्वन् अस्ति, प्रदर्शितस्य प्रथमसप्ताहस्य समाप्तेः समये २० कोटिरूप्यकाणां अधिकं अर्जनं कृतवान्

निर्देशकः तस्य दलेन सह DNEG इत्यनेन सह एकवर्षात् अधिकं यावत् सङ्गणकजनितप्रतिबिम्बस्य (CGI) उपयोगेन भयानकं दुष्टं च नायकं आद्यतः एव निर्मातुं कार्यं कृतवान् मुञ्ज्यस्य भावनायाः व्याप्तस्य युवकस्य भूमिका जनानां मनसि प्रतिध्वनितुं शक्नोति इति सः विश्वसिति स्म यतोहि एषा कथा भारतीय-आख्यायिकासु मूलभूता आसीत् ।

"यथा वयं 'कान्तरा' इति चलच्चित्रं दृष्टवन्तः यत् एकस्य प्रदेशस्य अस्ति यस्य विषये वयं न जानीमः, तथैव 'मुञ्ज्या' इत्यनेन मम विश्वासः प्राप्तः यत् जनानां कृते तत् रोचते तथा च मैडॉक् अस्माकं चलच्चित्रस्य समर्थनं कृतवान्, तथैव वयं बहु प्रसन्नाः अभवम" इति चलच्चित्रनिर्माता अवदत्।

शर्वरी, यस्याः चलच्चित्रे प्रमुखा भूमिका अस्ति, सा प्रसन्ना अस्ति यत् अधुना सा रोचकाः परियोजनाः प्राप्नुवन्ति भवेत् तत् "मुञ्ज्या" अथवा आगामिनि YRF Spy Universe इत्यस्मिन् तस्याः भूमिका।

"अहं आत्मविश्वासं अनुभवामि तथा च अहं कृतज्ञः अस्मि। अहम् इदानीं किञ्चित् अधिकविश्वासेन मम अग्रिमः परियोजनां कर्तुं गच्छामि यतोहि अस्मिन् मम प्रियः अभिनेत्री आलिया भट्ट जी अस्ति। एकस्याः अभिनेत्र्याः कृते, या केवलं एकं चलच्चित्रं पुरातनं भवति यत् सा तादृशयोः द्वयोः भागः भवितुम् अर्हति Maddock horror Universe इत्यस्य big projects and YRF Spy Universe (महानः अस्ति) इति सा अवदत्।

वर्मा इत्यनेन उक्तं यत् चलच्चित्रे कार्यं केवलं अवसरः एव न अपितु "आशीर्वादः" इति ।

"एकः एतादृशान् अवसरान् प्रतीक्षितुम् इच्छति, एषा प्रतीक्षा मम कृते सार्धवर्षं यावत् अभवत्" इति सः अपि अवदत् ।

"मुञ्ज्या" गतशुक्रवासरे प्रदर्शितम्।