डोडामण्डलस्य गोली-गाडी-वनेषु मंगलवासरे अन्धकारस्य कारणेन, अत्यधिकवृष्ट्या च यत् अन्वेषणकार्यक्रमं स्थगितम् आसीत्, तत् बुधवासरे प्रथमप्रकाशेन पुनः आरब्धम् इति अधिकारिणः अवदन्।

तस्मिन् क्षेत्रे मंगलवासरे आतङ्कवादिनः सुरक्षाबलयोः च मध्ये द्वौ घण्टाभ्यः अधिकं यावत् गोलीकाण्डस्य आदानप्रदानं जातम् तदनन्तरं आतङ्कवादिनः घनवनयुक्ते गोली-गाडीक्षेत्रे पलायिताः।

पुनः अन्वेषणकार्यक्रमः आरब्धः अस्ति, अधुना सुरक्षाबलाः वनक्षेत्रे आतङ्कवादिनः अनुसन्धानं कर्तुं प्रवृत्ताः इति अधिकारिणः अवदन्।

आतङ्कवादिनः मृगयायै सेनायाः अभिजात-पारा-कमाण्डोभिः सह सम्मिलितः विशालः CASO (Cordon & Search Operation) इति कार्यक्रमः मंगलवासरे आरब्धः।

ड्रोन्-निगरानी, ​​स्निफर-कुक्कुराः, शार्पशूटराः, पर्वत-कङ्कण-युद्ध-विशेषज्ञाः च अस्मिन् क्षेत्रे प्रचलति विशालस्य CASO-इत्यस्य भागाः सन्ति

डोडानगरे मंगलवासरे सङ्घर्षः कथुआनगरे सेनायाः गस्तीदलस्य घातपातस्य पश्चात् अभवत्। एकमासे जम्मूनगरे पञ्चमं आतङ्कप्रहारं कृत्वा पञ्चसैनिकानाम् मृत्युः अभवत् ।