भारतस्य आस्ताना-राज्यं गुरुवासरे अन्तर्राष्ट्रीयसमुदायं तान् देशान् "पृथक् कृत्वा उजागरयितुं" आह यत् आतङ्कवादिनः आश्रयं ददति, सुरक्षितस्थानानि प्रदास्यन्ति, आतङ्कवादस्य अनुमोदनं च कुर्वन्ति, यदि अनियंत्रितं भवति तर्हि आतङ्कवादः क्षेत्रीयवैश्विकशान्तियोः कृते प्रमुखं खतरा भवितुम् अर्हति इति, पर्दायुक्ते जिबे इति चीनदेशे पाकिस्ताने च ।

कजाकिस्तानराजधानी आस्तानानगरे शङ्घाईसहकारसङ्गठनस्य (एससीओ) राष्ट्रप्रमुखपरिषदः शिखरसम्मेलने प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य वचनं प्रदातुं विदेशमन्त्री एस जयशंकरः सभायां शारीरिकरूपेण उपस्थितः स्मरणं कृतवान् यत् एससीओ इत्यस्य मूललक्ष्येषु अन्यतमम् अस्ति आतङ्कवादस्य निवारणार्थम् अस्ति।

"अस्माकं बहवः अस्माकं अनुभवाः अभवन्, प्रायः अस्माकं सीमातः परं उत्पन्नाः। स्पष्टं कुर्मः यत् यदि अनियंत्रितं भवति तर्हि क्षेत्रीयवैश्विकशान्तिं प्रति प्रमुखं खतरा भवितुम् अर्हति। आतङ्कवादः किमपि रूपेण वा प्रकटीकरणं वा न्याय्यं वा अनुमोदनं वा कर्तुं न शक्यते" इति सः इति शिखरसम्मेलने उक्तवान् यस्मिन् चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग्, पाकिस्तानस्य प्रधानमन्त्री शेहबाजशरीफः तथा च रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यादयः उपस्थिताः आसन्।

सः अवदत् यत् अन्तर्राष्ट्रीयसमुदायेन "आतङ्कवादिनः आश्रयं ददति, सुरक्षितस्थानानि प्रदातुं, आतङ्कवादस्य अनुमोदनं च कुर्वन्तः देशाः पृथक् कृत्वा उजागरयितव्याः", पाकिस्तानस्य तस्य सर्वमौसमसहयोगिनः चीनस्य च स्पष्टसन्दर्भे यत् प्रायः संयुक्तराष्ट्रसङ्घस्य प्रस्तावान् स्थगितवान् अस्ति पाकिस्तान-आधारितस्य वांछित-आतङ्कवादिनः कालासूचीं कर्तुं।

"सीमापार-आतङ्कवादस्य निर्णायकप्रतिक्रिया आवश्यकी अस्ति तथा च आतङ्कवादस्य वित्तपोषणस्य, भरणस्य च दृढतया प्रतिकारः करणीयः। अस्माकं युवानां मध्ये कट्टरता-प्रसारं निवारयितुं अपि अस्माभिः सक्रिय-पदानि ग्रहीतव्यानि" इति सः अवदत्, गतवर्षे भारतस्य राष्ट्रपतित्वस्य समये जारीकृतं संयुक्तवक्तव्यं च अवदत् अस्मिन् विषये नवीनदिल्लीयाः साझीकृतप्रतिबद्धतां रेखांकयति।

सः रेखांकितवान् यत् एससीओ जनान् एकीकृत्य, सहकार्यं कर्तुं, एकत्र वर्धयितुं, समृद्धिं च कर्तुं एकं अद्वितीयं मञ्चं प्रदाति, वसुधैव कुतुम्बकम् इत्यस्य सहस्राब्दपुराणसिद्धान्तस्य अभ्यासं करोति यस्य अर्थः अस्ति ‘विश्वः एकः परिवारः’ इति।

"पीएम श्री @narendramodi जी इत्यस्य पक्षतः एससीओ राज्यप्रमुखपरिषदः शिखरसम्मेलने भारतस्य वक्तव्यं प्रदत्तम्। प्रधानमन्त्री @narendramodi इत्यस्मै तृतीयवारं क्रमशः पुनः निर्वाचनं कृत्वा शुभकामनाम् अयच्छत् इति उपस्थितनेतृणां धन्यवादः।" पश्चात् X इत्यत्र पोस्ट् कृतम्।

नव सदस्यराज्यैः सह -- भारतं, इरान्, कजाकिस्तानं, चीनं, किर्गिज्, पाकिस्तानं, रूसं, ताजिकिस्तानं, उज्बेकिस्तानं च - बीजिंग-आधारितः एससीओ एकः प्रभावशाली आर्थिक-सुरक्षा-समूहः इति रूपेण, बृहत्तमेषु पार-क्षेत्रीय-अन्तर्राष्ट्रीय-सङ्गठनेषु अन्यतमः च इति रूपेण उद्भूतः अस्ति

सदस्यत्वेन सम्मिलितं दशमं राष्ट्रं बेलारूस् भविष्यति ।

कजाकिस्तानदेशः समूहीकरणस्य वर्तमानस्य अध्यक्षत्वेन स्वक्षमतायां शिखरसम्मेलनस्य आतिथ्यं कुर्वन् अस्ति ।