हैदराबाद (तेलाङ्गाना) [भारत], जम्मू-कश्मीरस्य रियासी-नगरे तीर्थयात्रिकाणां उपरि आतङ्क-आक्रमणस्य निन्दां कुर्वन् भारतीयजनता-पक्षस्य नेता एन.वी.सुभाषः अवदत् यत् आतङ्कवाद-विरुद्ध-युद्धे भिन्न-भिन्न-विचारधारा-युक्तानां दलानाम् एकत्रीकरणस्य आवश्यकता वर्तते।

रविवासरे रेसी आतङ्कवादी आक्रमणे न्यूनातिन्यूनं नव जनाः मृताः, ३० तः अधिकाः घातिताः च।

प्रधानमन्त्रिणः नरेन्द्रमोदीयाः शपथग्रहणसमारोहेण सह सङ्गतस्य आक्रमणस्य समयं प्रकाशयन् सुभाषः अवदत् यत्, "यस्मिन् समये मोदी तृतीयवारं प्रधानमन्त्रित्वेन शपथं गृह्णाति, तस्मिन् काले आतङ्कवादिनः विशेषतया हिन्दुजनानाम् ध्यानं आकर्षयितुं लक्ष्यं च कर्तुम् इच्छन्ति स्म।" ."

पूर्वपीएम पीवी नरसिंहरावस्य पौत्रः सुबाशः सम्यक् अन्वेषणस्य आह्वानं कृत्वा प्रत्येकं राजनैतिकदलं एतादृशधमकीविरुद्धं एकीकृत्य आग्रहं कृतवान्।

"वयं सम्बद्धं कञ्चित् व्यक्तिं न प्रोत्साहयामः। आक्रमणस्य निन्दां कुर्मः, देशस्य आधारं अस्थिरं कर्तुम् इच्छन्तः आतङ्कवादिनः विषये सम्यक् अन्वेषणं भवेत्। प्रत्येकं दलं एकत्र आगन्तुं अर्हति; यदा भारतस्य विषयः आगच्छति तदा सर्वे एकत्र स्थातव्यम्।" ," सुभाषः ए.एन.आइ.

"निर्दोषाः जनाः येषां कस्यापि राजनैतिकदलेन सह किमपि सम्बन्धः नास्ति, ते मन्दिराणि गन्तुं गच्छन्ति, वयं वास्तवमेव आक्रमणस्य निन्दां कुर्मः। जम्मू-कश्मीर-सर्वकारेण तस्य विषये जिज्ञासा कर्तव्या, तेषां क्षतिपूर्तिः च भवेत्" इति सः अजोडत्।

शिवखोरी-तीर्थतः कटरा-नगरं प्रति आगच्छन्ती यात्रिकान् वहति स्म, रविवासरे सायं ६.१० वादने आतङ्कवादिनः लक्ष्यं कृतवन्तः, यदा सा राजौरी-मण्डलस्य सीमान्तं रेसी-मण्डलस्य पौनी-क्षेत्रं प्राप्तवती

आक्रमणस्य अनन्तरं चालकस्य नियन्त्रणं त्यक्त्वा बसयानं गङ्गायां निमग्नं कृत्वा न्यूनातिन्यूनं नव जनाः मृताः, ३० तः अधिकाः घातिताः च अभवन् इति अधिकारिणः अवदन्।

अधिकारिणां मते उद्धारकार्यं सम्पन्नं भवति, घातितान् नारैना, रियासीजिल्लाचिकित्सालये च नीतम् अस्ति। एलजी सिन्हा अपि चिकित्सालये आहतानाम् दर्शनं कृतवान्।

"बसचालकस्य उपरि आतङ्कवादिनः आक्रमणं कृतवन्तः, तदनन्तरं बसयानं खाते पतितम्। नव जनाः प्राणान् त्यक्तवन्तः, प्रायः ३७ जनाः घातिताः च। उद्धारकार्यक्रमः कालमेव आरब्धः। पुलिस, सीआरपीएफ, सेना च मृगयाम् आरब्धवन्तः operation" इति एलजी सिन्हा जम्मूनगरे पत्रकारैः सह वदन् अवदत्।

जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा इत्यनेन सोमवासरे मृतानां निकटजनानाम् कृते १० लक्षरूप्यकाणां अनुग्रहस्य घोषणा कृता, रियासी-आतङ्कवादी-आक्रमणे घातितानां कृते ५०-५०,००० रुप्यकाणां च अनुग्रहः घोषितः।