इराणस्य परमाणुऊर्जासङ्गठनस्य प्रवक्ता बेहरूज कमलवन्दः अवदत् यत् आईएईए-प्रमुखः मध्य-ईरानी-प्रान्ते o इस्फाहाने मे ६ तः ८ पर्यन्तं आयोजिते अन्तर्राष्ट्रीय-परमाणुविज्ञान-प्रौद्योगिकी-सम्मेलने भागं ग्रहीतुं निश्चितः अस्ति तथा च ईरानी-अधिकारिभिः सह वार्तालापं कर्तुं निश्चितः अस्ति, यत्र... एईओ अध्यक्षः मोहम्मद एस्लामी इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

एईओआई प्रमुखेन अस्मिन् मासे प्रारम्भे इराणस्य परमाणुक्रियाकलापानाम् प्रतिबद्धतायाः पुनः पुष्टिः कृता यत् IAEA इत्यनेन सह तस्य सहकार्यं सङ्गतम् अस्ति, तथा च ईरानी छात्रसमाचारसंस्थायाः अनुसारं देशस्य परमाणुकार्यक्रमे "अस्पष्टताः" विषये th एजन्सी इत्यस्य चिन्ताम् सम्बोधितवान्।

एस्लामी इत्यनेन इराणस्य सुरक्षासम्झौतेः, अप्रसारसन्धिस्य च पालनम् अपि बलं दत्तम् इति प्रतिवेदने उक्तम्।

इरान् इत्यनेन २०१५ तमस्य वर्षस्य जुलैमासे विश्वशक्तयः सह परमाणुसौदां कृतम्, यत् औपचारिकरूपेण संयुक्तव्यापकयोजना o कार्यवाही (JCPOA) इति नाम्ना प्रसिद्धः, प्रतिबन्धानां ह्रासस्य विनिमयरूपेण तस्य परमाणुकार्यक्रमे प्रतिबन्धान् स्वीकृतवान् परन्तु अमेरिका मे २०१८ तमे वर्षे सम्झौतेन निवृत्ता, प्रतिबन्धाः पुनः स्थापिताः, इराणः च स्वस्य केचन परमाणुप्रतिबद्धताः न्यूनीकर्तुं प्रेरितवान् ।

जेसीपीओए-पुनरुत्थानस्य प्रयासाः २०२१ तमस्य वर्षस्य एप्रिल-मासे आस्ट्रिया-देशस्य वियना-नगरे आरब्धाः, बु बहु-चक्र-वार्तालापस्य अभावेऽपि अगस्त-२०२२ तमे वर्षे अन्तिम-वार्तायाः अनन्तरं कोऽपि पर्याप्तः प्रगतिः न ज्ञाता