पीएनएन

मुम्बई (महाराष्ट्र) [भारत], जुलै ६ : देशस्य सर्वोच्चं गगनचुंबीभवनं पलेस् रोयाल् विलासिनी-अचल-सम्पत्त्याः क्षेत्रे वास्तु-चमत्काररूपेण स्थितम् अस्ति स्वस्य अभूतपूर्वविन्यासेन समृद्धजीवनस्य पुनः परिभाषां कृत्वा, विकासः ८२.५ मीटर् इत्यस्य प्रभावशालिनः ऊर्ध्वतायां प्रथमं निवासयोग्यं तलम् आरभ्य आवासीयवास्तुकलायां नूतनं मानदण्डं स्थापयति एतेन निवासिनः नगरदृश्यात् उच्चैः उपरि अप्रतिमजीवनस्य अनुभवं प्राप्नुवन्ति ।

वास्तुशिल्प तेजस्वीता

पलेस् रोयाल् केवलं आवासीयभवनं नास्ति; अभिनववास्तुनिर्माणस्य अभियांत्रिकी उत्कृष्टतायाः च प्रमाणम् अस्ति । प्रथमं निवासयोग्यं तलं ८२.५ मीटर् यावत् उन्नतीकरणं साहसिकं दूरदर्शी च कदमः अस्ति यत् परियोजनायाः अद्वितीयं विलासपूर्णं च जीवनशैलीं प्रदातुं प्रतिबद्धतां बहु वदति। एषः वास्तुनिर्णयः प्रत्येकं निवासी अनन्यं असाधारणं च जीवनस्थानं भोक्तुं सुनिश्चितं करोति । भारतस्य अत्यन्तं प्रतिष्ठितसंरचनायाः निर्माणं शपूरजी पल्लोन्जी इत्यनेन क्रियते, येन गुणवत्तायाः परिशुद्धतायाः च उच्चतमस्तरः सुनिश्चितः भवति । मुख्यवास्तुकाररूपेण कार्यं कुर्वन् तलाटी एण्ड् पार्टनर्स् परियोजनायां विशेषज्ञतायाः दृष्टिः च धनं आनयति, विलासिनीजीवनस्य पराकाष्ठारूपेण अस्य स्थितिं अधिकं सुदृढं करोति

मनोरम दृश्य

स्वस्य उन्नतदृश्यस्थानात् पलेस् रोयाल्-नगरस्य निवासिनः नगरस्य, तस्य परितः दृश्यानां, अरबसागरस्य च व्यापकं, निर्बाधं विहङ्गमदृश्यं प्राप्नुवन्ति दृश्यानि यावत् चक्षुः द्रष्टुं शक्नोति तावत् प्रसृतानि सन्ति, यत्र नगरीयस्य आकाशस्य, लसत् हरितस्य, शान्तजलपिण्डस्य च नित्यं दृश्यभोजनं प्राप्यते रात्रौ चकाचौंधं जनयन्तः नगरप्रकाशाः वा प्रदोषस्य शान्तवर्णाः वा, पलेस् रोयाल्-नगरात् दृश्यानि मनोहरं प्रेरणाञ्च प्रतिज्ञायन्ते ।

गोपनीयता अनन्यता च

एतादृशे महत्त्वपूर्णे ऊर्ध्वतायां निवासयोग्यतलानाम् आरम्भः स्वभावतः गोपनीयतायाः अनन्यतायाः च वर्धितस्तरं प्रदाति । भूमिस्तरीयक्रियाकलापानाम् चहलपहलात् निवासिनः दूरं भवन्ति, येन एकान्तस्य, शान्तिस्य च भावः सुनिश्चितः भवति यत् नगरजीवने कठिनतया प्राप्यते एषा उन्नतिः न केवलं भौतिकं दूरं प्रदाति अपितु अभिजातजीवनशैलीं इच्छन्तीनां कृते प्रतिष्ठितं शान्तं च वातावरणं निर्माति ।

निश्चिन्त वातावरणम्

पलेस् रोयाल् इत्यत्र उन्नतजीवनस्थानानि शान्तं शान्तं च वातावरणं प्रददति, यत् सामान्यतया नगरीयजीवनेन सह सम्बद्धस्य कोलाहलस्य अराजकतायाः च सर्वथा विपरीतम् अस्ति भूमौ ८२.५ मीटर् ऊर्ध्वं स्थितं निवासिनः शान्तं शान्तं च वातावरणं आनन्दयितुं शक्नुवन्ति, यत् आरामाय, विश्रामार्थं च परिपूर्णम् अस्ति । उच्चोच्चता स्वच्छतरं, ताजातरं वातावरणं सुनिश्चितं करोति, येन तस्य निवासिनः समग्रं कल्याणं वर्धते ।

विलासिताजीवनस्य विषये पलेस् रोयाले इत्यस्य अभिनवः दृष्टिकोणः आवासीय-अनुभवस्य पुनः परिभाषां करोति । प्रथमं निवासयोग्यं तलम् अपूर्व-उच्चतायां आरभ्य, एतत् अनन्यं, शान्तं, दृग्गत-विस्मयकारीं च वातावरणं प्रदाति यत् आधुनिकविलासितायाः दीपिकारूपेण पृथक् करोति