मुम्बई (महाराष्ट्र) [भारत], रोहितशर्मा, नमन धीर इत्येतयोः अग्निप्रकोपाः व्यर्थाः अभवन् यतः मुम्बई इण्डियन्स् (एम.आइ.) इत्यनेन लखनऊ सुपर जाइन्ट् (एलएसजी) इत्यस्य विरुद्धं १८ रनस्य हानिः अभवत् स्टेडियम o शुक्रवासरः। यजमानानाम् २१५ रनस्य लक्ष्यं अनुसृत्य अद्भुतः आरम्भः अभवत् किन्तु चतुर्थस्य ओवरस्य th अन्ते अनन्तरं वर्षा स्पोइलस्पोर्ट् क्रीडति स्म यस्य कृते क्रीडा कतिपयनिमेषान् यावत् स्थगितवती आसीत् परन्तु तया एम.आइ.-उद्घाटकानां गतिः न भङ्गः यतः रोहिशर्मा (३८ कन्दुकात् ६८ धावनाङ्काः, १० चतुः, ३ षट्) च देवाल्ड् ब्रेविस् (२० कन्दुकात् २३ धावनाः, १ चतुः, २ षट् च) च ८८ धावनस्य साझेदारीम् अकरोत् नवीन-उल्-हक् इत्यनेन ब्रेविस् इत्यस्य क्रीजतः निष्कासनानन्तरं नवमे ओवरे उद्घाटनसाझेदारी भग्नवती । निष्कासनस्य अनन्तरं मुम्बई-नगरस्य मताधिकारः द्रुतविकेट्-हारं कर्तुं आरभते । दशमे ओवरे सूर्यकुमार यादवः क्रुनालपाण्ड्येन त्रिबल् बकं कृत्वा निष्कासितः। सूर्यकुमारस्य निष्कासनेन एम.आइ. रवि बिश्नोई ११ ओवरे रोहितं क्रीजतः बहिः कृत्वा महत्त्वपूर्णं विकेटं गृहीतवान्। पूर्व एम.आइ.-कप्तानस्य निष्कासनानन्तरं मुम्बई-नगरे परिवर्तनं जातम्, यतः आगन्तुकाः मेलने उपरि हस्तं प्राप्तुं आरब्धवन्तः । कप्तानः हार्दिकपाण्ड्या (१३ कन्दुकयोः १६ धावनाङ्कः, १ चत्वारि, १ षट् च) नेहा वाधेरा (३ कन्दुकयोः १ रन) च एम.आइ. १४ तमे ओवरे मोहसिन् खानः हार्दिकस्य विकेटं गृहीतवान्, ओवरस्य अनन्तरं एव बिश्नोई वाधेरां क्रीजतः निष्कासितवान् । द्वितीयपारीयाः अन्तिमे ओवरे नवीन-उल्-हकः इशानकिशनस्य महत्त्वपूर्णं विकेटं (१५ गेन्देभ्यः १४ रन, १ चत्वारि) गृहीत्वा नमनधीर इत्यनेन सह ६८ रु-साझेदारीम् अङ्गीकृतवान् नमन धीरस्य (62* रन 28 कन्दुकात्, 4 चतुः, 5 षट् च) आश्चर्यजनकं ठोकना th पश्चात् आर्धे धावन-अनुसरणं MI dugout उपरि आशायाः किरणं पातितवान् यतः ते आशां कुर्वन्ति यत् मेजबानाः मेलनं जितुम् अर्हन्ति परन्तु सः clinch कर्तुं असफलः अभवत् अन्ते एकः विजयः । अन्तिमे ओवरे नमनः षड्भिः आरब्धवान् किन्तु ईशानस्य विकेटेन ते गतिः भग्नः। परन्तु अतिरिक्त-ओव-मध्ये षड्-अधिकं कृत्वा एषः युवकः मेलनं समाप्तवान् परन्तु तदपि एम.आइ. नवीन-उल-हक्, रवि बिश्नोई च एलएसजी-गेन्दबाजी-क्रीडायाः नेतृत्वं कृतवन्तौ यतः तौ द्वौ अपि स्व-स्व-ओवर-मध्ये tw-विकेट्-उद्धृतवन्तौ । यदा क्रुनाल पाण्ड्या, मोहसिन् खान च एकैकं विकेटं गृहीतवन्तौ। प्रथमे पारीयां पूर्वं ओपनर केएल राहुलः देवदत्तः पडिक्कल् च टी बल्लेबाजीं कृत्वा बहिः आगतवन्तौ परन्तु एलएसजी इत्यनेन तत् आरम्भं न प्राप्तम् यत् ते इच्छन्ति स्म यतः आगन्तुकाः मेलस्य तृतीये गेन्दे प्रथमविकेटं हारितवन्तः यतः पडिक्कलः ख दक्षिणबाहुतः विसर्जितः अभवत् सीमर नुवान थुषारा। पडिक्कलस्य निष्कासनानन्तरं दक्षिणहस्तस्य बल्लेबाजः मार्कस स्टोइनिसः राहुलस्य सहभागी अभवत् । तेषु बोट् ४८ रनस्य साझेदारीम् अस्थापयत् ततः पूर्वं स्टोइन्स् पियुस् चावला इत्यनेन बहिः कृतः । स्टोइनिसः पञ्चचतुष्टयस्य साहाय्येन २८ धावनाङ्कान् कृतवान् । स्टोइनिसस्य विकेटस्य अनन्तरं दीपक हुडा बल्लेबाजीं कर्तुं आगतः। लखनऊ-मताधिकारिणः ६.३ ओवरेषु पञ्चाशत्-अङ्कं सम्पन्नवन्तः । राहुलः हुडा च केवलं २० रनं स्थापयितुं समर्थौ अभवताम् यतः चावला पुनः प्रहारं कृतवान् यदा th team score 69. लेग् स्पिनरः हुडां 10t ओवरे केवलं 11 रनेन बहिः कृतवान्। हुडा इत्यस्य विकेटेन वामहस्तस्य बल्लेबाजः निकोलस् पूरान् मध्ये बहिः आगतः द सुपर जाइन्ट्स् इत्यनेन १३ तमे ओवरे १०० रनस्य निशानं स्पृष्टम्। राहुल-पूरन-योः साझेदारी १३.१ ओवरेषु ५० रनस्य साझेदारी सम्पन्नवती । एलएसजी-पक्षः १४.४ ओवरेषु १५० रनस्य चिह्नं सम्पन्नवान् यतः पूरान् आफ् स्पिनरस्य नमनधीर् इत्यस्य उपरि सीमां कृतवान् । उभौ बल्लेबाजौ १५.५ ओवरेषु १०० रनस्य साझेदारी सम्पन्नवन्तौ यतः राहुल् रोमारियो शेपेरेड् इत्यस्य गेन्दबाजीं कृत्वा सीमां भग्नवान् । तौ द्वौ अपि १०९ रनस्य साझेदारीम् अस्थापयत्, ततः पूर्वं पूरान् केवलं २९ कन्दुकेषु ७५ रनस्य अद्भुतं ठोकनं कृत्वा निष्कासितः अभवत् यत् पारीषु अष्ट अधिकतमं पञ्च सीमां च युक्तम् आसीत् सः २५८.६२ इति भव्यप्रहारदरेण धावनं कृतवान् । राहुलः ४१ कन्दुकस्य मध्ये ५५ रनस्य तेजस्वी नॉकं कृत्वा बहिः अभवत् यस्मिन् तस्य पारीयां त्रीणि चत्वारः षट् च प्रत्येकं समाविष्टाः आसन्। अन्ते क्रुनाल पाण्ड्या, आयुस् बडोनी च बहुमूल्यं अपराजितं नॉकं कृतवन्तौ येन प्रथमपारीसमाप्तेः अनन्तरं पक्षः २१४/६ यावत् अभवत् मुम्बई इण्डियन्स् कृते गेन्दबाजानां पिक् नुवान थुशारा, पियुस् चावला च आसन् । चतुर्णां ओवराणां स्पेल् मध्ये तौ द्वौ अपि त्रीणि विकेट् कृतवन्तौ । संक्षिप्त स्कोर : लखनऊ सुपर जाइन्ट्स 214/6 (निकोलस पूरन 75, केएल राहुल 55, मार्कू स्टोइनिस 28; नुवान थुशारा 3/28) ने मुम्बई इण्डियन्स 196/6 (रोहित शर्मा 68 नमन धीर 62*, देवाल्ड ब्रेविस 23; रवि बिश्नोई 2 /37).