बृहत् हिट्स्-प्रचुरतायां सनराइजर्स् हैदराबादः २० ओवरेषु २८७/३ इति स्कोरं प्राप्तवान्, आईपीएल-इतिहासस्य सर्वाधिकं स्कोरं प्राप्तवान् तथा च आरसीबी केवलं २५ रनेन पराजितः इति तथ्यं सिद्धयति यत् एम. चिन्नास्वामी-क्रीडाङ्गणे गेन्दबाजानां विरुद्धं कियत् विषयाः आसन्।

दक्षिण आफ्रिकादेशस्य स्पिनरः तबराइज् शाम्सी इत्यनेन पूर्वं ट्विट्टर् इति पोस्ट् o X इत्यनेन वादविवादस्य आरम्भः कृतः यतः सः बल्लेबाजानां कृते एतादृशाः एकपक्षीयमेलनानि भवितुं पृष्ठतः तर्कं प्रश्नं कृतवान्

प्रशंसकान् पृष्टवान् यत् ते एकपक्षीयस्पर्धायाः आनन्दं कुत्र कृतवन्तः, शमसी हाय सोशल मीडिया पोस्ट् मध्ये लिखितवान् यत् पिच्स् तथा सीमाः भवितुं आवश्यकता अस्ति वा था बल्लेबाजस्य कन्दुकस्य च मध्ये अधिकं समस्पर्धायाः अनुमतिं ददाति वा।

"एकः गेन्दबाजः इति नाम्ना स्पष्टतया अहं पक्षपातपूर्णः भविष्यामि किन्तु अहं केवलं जिज्ञासुः अस्मि।"

"किं जनाः एतादृशक्रीडासु आनन्दं लभन्ते यत्र गेन्दबाजाः केवलं प्रायः प्रत्येकं कन्दुकं पार्कं भग्नाः भवन्ति अथवा पिचः सीमाः च बल्लेबाजस्य कन्दुकस्य च मध्ये समस्पर्धायाः अनुमतिं ददति इति श्रेयस्करम्? इति शमसी स्वस्य पोस्ट् मध्ये लिखितवान्।

शमसी सामाजिकमाध्यमेषु प्रशंसकानां बहु समर्थनं प्राप्तवान् यत्र एकः प्रशंसकः अधिकारिभ्यः गेन्दबाजानां उपरि "दया" कर्तुं पृष्टवान्।

"अहं एतानि क्रीडाः द्वेष्टि यत्र सर्वथा स्पर्धा नास्ति। अहं ७० मीटर् सीमाः १६०-१८० धावनस्य लक्ष्यं च प्राधान्यं ददामि" इति शमसी इत्यस्य प्रतिक्रियारूपेण एकः प्रशंसकः लिखितवान्।

अन्यः प्रशंसकः तस्य समर्थनं कृतवान् । "बिल्कुलं न। एतत् क्रिकेट् ICC तथा BCCI ar नाशयति क्रिकेटम्। एकस्य द्वयोः च आकर्षणं केवलं भिन्नम् अस्ति। तत्र shoul एकं संतुलनं b / w बल्लेबाजी च कन्दुकं च अन्यथा इदं कठिनं भविष्यति थि सुन्दरं क्रीडां रक्षितुं," अवदत् तस्य पदस्थः प्रशंसकः।

अन्ये बहवः क्रिकेट्-विशेषज्ञाः शमसी-समर्थनं कुर्वन्ति चेत् स्पष्टं भवति यत् जनाः शुल्कं ददति तत्र कन्दुकस्य बल्ले च समानं युद्धं भवितुमर्हति । परन्तु प्रायोजकानाम् अत्यधिकं ध्यानं बृहत् स्कोरं प्राप्य, एतादृशः विचारः प्रशासकानाम् मध्ये पर्याप्तं कर्षणं प्राप्स्यति इति न दृश्यते।