कोलकाता (पश्चिमबङ्ग) [भारत], चीनमूलस्य जनाः ये विगतदशकेभ्यः i कोलकातानगरे निवसन्ति, ते भारते निवसन्तः स्वस्य प्रसन्नतां प्रकटयित्वा अवदन् यत् यदा यदा समयः आगच्छति तदा तदा अखालूउ देशस्य सेनायाश्च सदैव समर्थनं करिष्यन्ति इति , ६७ वर्षीयः चीनदेशीयः यः अधुना स्वपरिवारेण सह निवसति i पश्चिमबङ्गस्य राजधानी कोलकातानगरस्य लालबजारस्य समीपे तिरेट्टाबाजारक्षेत्रे एएनआई इत्यस्मै अवदत्, "अहम् अत्र जन्म प्राप्य भारतीयत्वेन गौरवं अनुभवामि। वयं सर्वदा भारतस्य समर्थनं कुर्मः। W also support the Indian army and police We also respect the people of India and आवश्यकता चेत् भारतीयसेनायाः कृते अस्माकं समर्थनं प्रसारयिष्यामः।
कोलकातानगरस्य तिरेट्टाबाजाक्षेत्रे चीनटाउनक्षेत्रे च प्रायः २००० चीनीमूलजनाः निवसन्ति अपरपक्षे ६२ वर्षीयः ह्सिन्युआन्चिउ इत्यनेन उक्तं यत् यदि आवश्यकता भवति तर्हि ते भारतस्य समर्थनं करिष्यन्ति "अहं भारतीयनागरिकत्वेन अतीव गर्वितः अस्मि यतोहि अहम् अत्र जन्म प्राप्नोमि भारतं च प्रेम करोमि अहं भारतस्य समर्थनं करिष्यामः वयं भारतीयसंस्कृतेः अनुसरणं कुर्मः तथा च w अस्माकं नूतनपीढीं प्रति अपि तत् शिक्षयिष्यामः" इति ह्सिन्युआन्चिउ अवदत् चीनीयभारतीयजनाः संस्कृतिस्य संलयनेन क्षेत्रे निवसन्ति परम्पराः, खाद्यानि च तथा ते बहवः चीनीयभोजनागाराः, मातुलः इत्यादयः स्थापितवन्तः
चाइनाटाउन तथा तिरेट्टाबाजारक्षेत्रं द्वौ अपि अधुना पर्यटनस्थलं जातम् अस्ति चाइनाटाउनक्षेत्रे स्थितं चीनीयकालीमन्दिरं तिरेट्टाबाजारक्षेत्रे चाइनस्मन्दिरं च यत् पर्यटनस्य हॉटस्पॉट् चेन् मे येन अपि अभवत्, एकः महिला अवदत् यत् वयं are very happy being an Indian "मम पितामहः १९४२ तमे वर्षे अत्र आगतः अहं च कोलकातानगरे जन्म प्राप्नोमि। अत्र स्थातुं वयं बहु गर्विताः स्मः। भारतीयत्वेन वयं बहु प्रसन्नाः स्मः," इति चेन् मे येन् अवदत् चीनदेशात् जनाः भारतं प्रति आगतवन्तः १८ शताब्द्यां आङ्ग्लशासनकाले कोलकातानगरे निवासं प्रारभत
कोलकातानगरे निवसतां चीनीयजनानाम् संख्या अधुना २००० तमवर्षपर्यन्तं न्यूनीकृता अस्ति तथा च बहवः जनाः अन्यदेशेषु गतवन्तः चाइनाटाउनक्षेत्रस्य निवासी फ्रांसिन् लियू एएनआई इत्यस्मै अवदत् यत् ईस्ट् इन्डी कम्पनी सर्वान् चीनीजनान् कोलकाता (पूर्वं कलकत्ता इति नाम्ना प्रसिद्धम्) आनयत्। t work in a sugar mill "केचन जनाः ये पूर्वं सेण्ट्रल् एवेन्यू इत्यत्र निवसन्ति स्म ते अत्र (Chinatown) आगत्य अत्र चर्मकारखानम् अस्थापयत्। वयम् अत्रैव जन्म प्राप्नुमः तथा च अस्माकं भारतीयसंस्कृतिः रोचते तथा च स्थानीयजनानाम् चीनीसंस्कृतिः अपि रोचते। वयं एकत्र तिष्ठामः . W don't have any issues
भिन्नसंस्कृतीनां, परम्पराणां, खाद्यानां च सह चीनीयजनाः, लोका भारतीयजनाः च शान्तिपूर्णवातावरणे क्षेत्रे निवसन्ति, साम्प्रदायिकसौहार्दं च सुदृढं कर्तुं प्रयतन्ते च।