परियोजनायाः उद्देश्यं सुचारुतया सुरक्षितं च यातायातप्रवाहं वर्धयितुं वर्तते, अतः सेवास्तरस्य सुधारः भवति । एनएच-47 (नरोल जूनियर तः सरखेज जूनियर पर्यन्तं) इत्यस्य उन्नतगलियारा सहितस्य अस्य महत्त्वपूर्णस्य 6 लेन रोडस्य उन्नयनेन मालस्य जनानां च अधिककुशलस्य आवागमनस्य सुविधा भविष्यति, येन क्षेत्रस्य आर्थिकजीवन्ततायां योगदानं भविष्यति इति आधिकारिकवक्तव्यस्य अनुसारम् बुधवासरे जारीकृतम्।

महाराष्ट्रस्य चोकक्तः सांगलीपर्यन्तं 166-मार्गस्य ३३.६ कि.मी.पर्यन्तं व्यासस्य ४-लैनिङ्गस्य अपि अस्मिन् सत्रे मूल्याङ्कनं कृतम् । परियोजना महाराष्ट्रस्य कोल्हापुर-संगली-योः प्रमुखक्षेत्रयोः मध्ये सम्पर्कं वर्धयिष्यति, यस्य अनुमानतः ८६४ कोटिरूप्यकाणां व्ययः भविष्यति ।

अनेन विकासेन यात्रासमयः ५० प्रतिशतं न्यूनीकरिष्यते, दूरं च प्रायः ५.४ कि.मी. एतेन पर्यावरणीयगुणेषु अपि महत्त्वपूर्णः प्रभावः भविष्यति । अस्य मार्गस्य सुधारणेन ईंधनस्य समयस्य च रक्षणं भविष्यति तथा च वाहनानां धूमस्य उत्सर्जनस्य कारणेन प्रदूषणस्य उपायानां नियन्त्रणे साहाय्यं भविष्यति इति वक्तव्ये उक्तम्।

उद्योग-आन्तरिक-व्यापार-प्रवर्धनविभागस्य (डीपीआईआईटी) अपरसचिवः राजीवसिंह ठाकुरस्य नेतृत्वे संजाल योजना समूहः (एनपीजी) बहुविध आधारभूतसंरचनाविकासस्य एकीकृतविकासे केन्द्रितस्य पीएम गतिशक्तिस्य सिद्धान्तानां दृष्ट्या राजमार्गपरियोजनाद्वयस्य मूल्याङ्कनं कृतवान्, आर्थिकसामाजिकनोड्स् प्रति अन्तिममाइलसंपर्कः, अन्तरविधसंपर्कः परियोजनानां सम्भाव्यसमन्वयितकार्यन्वयनं च।