नवीदिल्ली, भारतीय फुटबॉल-किंवदन्तिः सुनील-क्षेत्री स्वस्य अन्तर्राष्ट्रीय-वृत्तेः विदां कृतवान् स्यात् किन्तु सः दलस्य भाग्येषु गभीरं आसक्तः अस्ति, देशं "प्रतिज्ञात-भूमिं" प्रति नेतुम् सः स्वशक्त्या सर्वं करिष्यति इति वदति

डुराण्ड् कप-फुटबॉल-प्रतियोगितायाः ट्राफी-भ्रमणस्य ध्वजं कृत्वा राष्ट्रपतिः द्रौपदी मुर्मूः उपस्थितः कार्यक्रमे वदन् क्षेत्री अवदत् यत् भारतं एकस्मिन् दिने तत् स्तरं प्राप्स्यति यस्य विषये देशस्य जनाः स्वप्नं दृष्टवन्तः |.

"मम करियर-जीवने बहु उत्थान-अवस्थाः अनुभविताः, परन्तु एकं वस्तु नित्यं वर्तते, अर्थात् एकस्मिन् दिने, वयं तत् स्तरं प्राप्नुमः यस्य विषये वयं सर्वे स्वप्नं दृष्टवन्तः" इति गतमासे अन्तर्राष्ट्रीय-फुटबॉल-क्रीडायाः भङ्गानन्तरं निवृत्तः क्षेत्री अवदत् राष्ट्रिय अभिलेखानां प्रचुरता।

क्षेत्री इण्डियन सुपरलीग्-क्रीडायां क्रीडति यतः बेङ्गलूरु-एफसी-सङ्घस्य सह तस्य अनुबन्धः आगामिवर्षपर्यन्तं भवति । सः अद्यापि निर्णयं कर्तुं न शक्नोति यत् सः कदा घरेलुपदकक्रीडां त्यक्ष्यति।

"अधुना अहं निवृत्तः इति कारणतः बहु किमपि कर्तुं न शक्नोमि किन्तु भारतं तस्मिन् प्रतिज्ञातभूमिं प्रति नेतुम् अहं यत्किमपि कर्तुं शक्नोमि तत् सर्वं करिष्यामि। अस्माकं बहु कार्यं अस्ति, परन्तु वयं तस्मिन् स्थाने भविष्यामः यत्र वयं भवितुम् इच्छामः।" यः आगामिमासे ४० वर्षाणि पूर्णं करिष्यति इति विस्तरेण न उक्तवान्।

क्षेत्री भारतीयपदकक्रीडायाः भविष्यस्य विषये तस्मिन् समये वदति स्म यदा देशे क्रीडायां विगतसप्ताहेभ्यः अशान्तिः अभवत् यतः एतत् दलं फीफाविश्वकप-क्वालिफायर-क्रीडायाः तृतीय-परिक्रमाय योग्यतां प्राप्तुं असफलं जातम्, येन सङ्घस्य निष्कासनं जातम् प्रशिक्षक इगोर् स्टिमाक्।

क्षेत्री स्वस्य क्रीडादिनेषु उक्तवान् आसीत् यत् भारतं विश्वकप-क्रीडायाः कदा योग्यतां प्राप्स्यति इति चिन्तयितुं स्थाने प्रथमं एशिया-देशस्य शीर्ष-२०-मध्ये भवितुं आशां कुर्यात् ततः शीर्ष-दश-स्थानेषु गन्तुं, ततः पूर्वं अन्तिम-शॉट्-ग्रहणात् पूर्वम् | चतुर्वर्षीयं शोपीस् इति ।

क्षेत्री-महोदयस्य १९ वर्षीयस्य यशस्वी-वृत्तेः कालखण्डे भारतं एशिया-देशे शीर्ष-२०-मध्ये अस्ति किन्तु शीर्ष-१०-मध्ये न । सम्प्रति भारतं एशियादेशे २२ तमे स्थाने विश्वे च १२४ तमे स्थाने अस्ति, यत् एकवर्षे तीव्रं न्यूनता अभवत् ।

२०२३ तमस्य वर्षस्य जुलैमासे भारतं अन्तरमहाद्वीपीयकप-सैफ्-चैम्पियनशिप-विजयानन्तरं फीफा-क्रमाङ्कने शीर्ष-१००-मध्ये प्रवेशं कृतवान् आसीत् ।

कोलकातानगरे जुलै-मासस्य २७ दिनाङ्के आरभ्यमाणस्य डुरण्ड्-कपस्य विषये वदन् क्षेत्री इत्यनेन स्मरणं कृतं यत् कथं सः "आविष्कृतः" अभवत्, २००२ तमे वर्षे दिल्ली-क्लब-सिटी-एफसी-क्लबस्य कृते शताब्दपुराण-प्रतियोगितायां क्रीडित्वा राष्ट्रिय-प्रकाशे आगतः इति

"अस्मिन् स्पर्धायां अहं तदा आविष्कृतः यदा अहं दिल्ली-क्लबस्य कृते क्रीडन् आसम्। एषा केवलं स्पर्धा एव नास्ति। अत्र भारतीयपदकक्रीडायाः बहु परम्परा इतिहासः च सम्बद्धः अस्ति" इति बेङ्गलूरु-एफसी-क्लबस्य डुराण्ड्-कप-उपाधिं प्राप्तवान् क्षेत्री अवदत् २०२२ तमे वर्षे विजयः प्राप्तः ।

"दुराण्ड् कपः अस्मिन् देशे बहवः प्रतिभाशालिनः क्रीडकानां स्प्रिंगबोर्डः अस्ति" इति एशियायाः प्राचीनतमस्य -- विश्वस्य च पञ्चमस्य प्राचीनतमस्य -- प्रतियोगितायाः पूर्वकप्तानः अवदत् यत् प्रथमवारं १८८८ तमे वर्षे शिमलानगरे आयोजितम् आसीत्

दिल्लीनगरे आयोजितस्य डुरण्डकपस्य २००२ तमे संस्करणस्य पञ्चसु आशाजनकक्रीडकेषु क्षेत्री नामाङ्किता । प्रतियोगितायाः समये सः मोहुनबागनेन दृष्टः, यः तं परीक्षणार्थं कोलकातानगरं आहूतवान् ।