गार्टनर् इत्यस्य मते एतत् पीसी-विपण्यस्य कृते वर्षे वर्षे क्रमशः त्रीणि त्रैमासिकानि वृद्धेः चिह्नं भवति ।

गार्टनर्-संस्थायाः निदेशकविश्लेषकः मिकाको कितागावा अवदत् यत्, "स्थिरक्रमिकवृद्ध्या सह न्यूना वर्षे वर्षे वृद्धिः सूचयति यत् विपण्यं पुनर्प्राप्त्यर्थं सम्यक् मार्गे अस्ति।

सा अजोडत् यत्, "1Q24 तः 2Q24 पर्यन्तं 7.8 प्रतिशतं क्रमिकवृद्ध्या पीसी इन्वेण्ट्री औसतस्तरं प्रति पुनः अनुसरणं करोति।

अमेरिकादेशे पीसी-विपण्ये २०२२ तमस्य वर्षस्य तृतीयत्रिमासिकस्य (Q3) अनन्तरं सर्वाधिकं प्रेषणस्य मात्रा अभवत्, यत्र १८ मिलियनतः अधिकानि पीसी-पत्राणि निर्यातितानि, यस्य परिणामेण ३.४ प्रतिशतं (वर्षे वर्षे) वृद्धिः अभवत्

"व्यापार-पीसी-माङ्गं धीरेण अपि उत्थापितं, अस्मिन् वृद्धौ योगदानं दत्तवती। अस्माकं वर्तमान-अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य उत्तरार्धे अमेरिका-देशे व्यावसायिक-पीसी-माङ्गं वर्धमानं द्रष्टुं शक्नुमः" इति कितागावा अवदत्।

अमेरिकी-पीसी-विपण्ये एचपी-कम्पनी २७ प्रतिशतं विपण्यभागेन सह मालवाहनस्य आधारेण शीर्षस्थानं निर्वाहितवान्, तदनन्तरं डेल्-कम्पनी २५.२ प्रतिशतं विपण्यभागं स्वीकृतवान्

अपि च, एशिया-प्रशांत-विपण्ये (एपीएसी) दुर्बल-चीन-विपण्यस्य कारणेन २.२ प्रतिशतं (वर्षे वर्षे) न्यूनता अभवत्, येन परिपक्व-उदयमान-एपीएसी-वृद्धेः प्रतिपूर्तिः अभवत्

उदयमानः एपीएसी भारते स्वस्थवृद्ध्या नेतृत्वे मध्यमैकाङ्कवृद्धिः अभवत् ।

परिपक्व एपीएसी अपि पीसी माङ्गल्याः सुधारं दृष्टवान्, यस्य परिणामेण वर्षद्वये प्रथमवारं वर्षे वर्षे वृद्धिः अभवत् इति प्रतिवेदने उक्तम्।