न्यूयोर्कः- भारतस्य कप्तानः रोहितशर्मा नासाउ काउण्टी ग्राउण्ड् इत्यत्र वर्जिन् ड्रॉप्-इन्-पट्टिकातः यत् निराशाजनकं उछालं प्राप्नोति स्म तस्मात् सर्वथा प्रसन्नः नासीत्, यत् टी-२० विश्वकप-क्रीडायाः महत्त्वपूर्ण-क्रीडायाः पूर्वं तस्य दक्षिण-बाइसेप्स्-इत्यस्य चोटं जनयति स्म पाकिस्तानम् अत्र । रविवारं।

परन्तु तस्य कप्तानः यत् चिन्तितवान् तस्य विपरीतम् अग्रणी द्रुतगदाबाजः जसप्रीत बुमराहः भारते गृहे दुर्लभतया उपलभ्यन्ते इति परिस्थितौ मनसि न करिष्यति।

रोहितः ३७ कन्दुकात् ५२ धावनाङ्कान् कृतवान्, परन्तु आयर्लैण्ड्-देशस्य द्रुतगण्डकस्य जोश-लिटिल्-इत्यस्य कन्दुकस्य किञ्चित् अतिरिक्तं उच्छ्वासः कृत्वा सः कन्दुकं दक्षिणहस्तस्य बाइसेप्-क्षेत्रे आघातात् पूर्वं आकर्षितवान् चूकितम्।

“आम्, केवलं किञ्चित् वेदना (बाहौ)।मया एतत् टॉससमये अपि उक्तम् आसीत्। मैदानात् किं अपेक्षितव्यम् इति विषये सर्वथा अनिश्चितः। पञ्चमासस्य पुरातनस्य मैदानस्य उपरि क्रीडनस्य किं अर्थः इति न जानन्ति” इति रोहितः प्रस्तुतिसमारोहे ऋजुमुखेन अवदत्।

परन्तु, यस्य कारणेन कन्दुकं दीर्घतः पादं पातयति स्म तस्य चर-उत्साहस्य विषये क्रोधः तं कष्टं जनयति स्म ।

भारतीयः कप्तानः अवदत् यत्, "द्वितीयवारं वयं बल्लेबाजीं कृतवन्तः अपि विकेट् कुशलं नासीत् इति मन्ये।गेन्दबाजानां कृते बहु आसीत्।"

तेषां चतुर्णां द्रुतगन्दबाजानां मध्ये त्रयः पर्याप्तं टेस्ट्-क्रीडां कृतवन्तः आसन्, परिस्थितयः वैद्यैः यथा पूर्वानुमानं तथा आसीत् ।

"तानि लम्बतानि निरन्तरं प्रहारयितुं प्रयतस्व। तदेव भवता कर्तव्यम्। एते सर्वे वयस्काः बहु टेस्ट्-क्रिकेट्-क्रीडां कृतवन्तः।अर्शदीपः एव एकः व्यक्तिः अस्ति यः एवम् न क्रीडितः। तस्य विकेट्-द्वयेन अस्माकं कृते स्वरः निर्धारितः।

चत्वारि स्पिनर्-क्रीडकान् आनयन् रोहितः निश्चितः नास्ति यत् तेषां आवश्यकता भविष्यति वा, न्यूनातिन्यूनं न्यूयॉर्क-नगरे।

“अत्र चत्वारि स्पिनर्-क्रीडां कर्तुं शक्नुमः इति मा मन्यताम् (हसति)। यदा वयं दलं चिनोमः तदा वयं संतुलनं इच्छन्तः आसम्।यदि सीमराणां कृते शर्ताः सन्ति तर्हि वयं तत् इच्छन्तः आसम्। स्पिन् पश्चात् (वेस्ट् इन्डीज्) भूमिकां निर्वहति स्म ।

"अद्य चतुःसीम-क्रीडाङ्गणम् आसीत् तथापि वयं द्वौ स्पिनरौ प्राप्तुं समर्थौ अभवम ये सर्वाङ्ग-क्रीडकाः सन्ति।"

परन्तु रविवासरे पाकिस्तानेन सह भवितुं शक्नुवन्तः मैचस्य समये किं किं प्रस्तावितं भविष्यति इति भारतीयः कप्तानः निश्चितः नास्ति।

“प्रमाणतः अहं न जानामि यत् मैदानात् किं अपेक्षितव्यम्” इति सः अवदत्।वयं सज्जतां करिष्यामः यथा (पाकिस्तान-क्रीडायाः) परिस्थितयः एतादृशाः भविष्यन्ति। एषः एव प्रकारः क्रीडा भविष्यति यत्र अस्माकं एकादशस्य सर्वेषां क्रीडकानां योगदानं दातव्यम् अस्ति।"

स्वस्य पारीयाः आधारेण सः स्पर्धायाः उत्तमं आरम्भं कृत्वा प्रसन्नः अस्ति ।

“कठिनम् आसीत्, परन्तु मध्ये किञ्चित् समयं व्यतीत्य तत्र कीदृशाः शॉट् क्रीडितव्याः इति अवगन्तुं साधु आसीत्।,

त्रिषु ओवरेषु षट् धावनानि कृत्वा द्वौ विकेट् गृहीतवान् बुमराहस्य शर्तैः सह कोऽपि शिकायतां नास्ति इति भाति।

"भारतात् आगत्य कन्दुकं सीमितम् अस्ति, अहं यदा गेन्दबाजानां साहाय्यं प्राप्स्यति तदा अहं शिकायतुं न करिष्यामि। अस्मिन् प्रारूपे भवद्भिः परिस्थितिभिः अनुकूलतां ग्रहीतव्या, सक्रियः भवितुम् अर्हति" इति सः अवदत्।

"योजनासु लम्बितुं प्रयत्नः, मम कृते यत् कार्यं करोति तत् पुनः गन्तुं च। भवन्तः सर्वदा एतेषु परिस्थितिषु सर्वान् आधारान् आच्छादयितुम् इच्छन्ति। भवन्तः सज्जाः भवेयुः, अद्यतनस्य भ्रमणेन अतीव प्रसन्नाः भवेयुः।

आयर्लैण्ड्-क्लबस्य कप्तानः पौल् स्टर्लिंग् इत्ययं स्वीकृतवान् यत् भारतीयाः तेभ्यः स्वशस्त्रेभ्यः अवसरं दातुं बहु स्थानं न दत्तवन्तः ।

"भारतीय-गेन्दबाजानां उपरि अस्माभिः किञ्चित् दबावः करणीयः आसीत् । ते वास्तवतः प्रायः न त्यजन्ति स्म । तेषां समूहीकरणं दीर्घता च उत्तमम् आसीत् ।"