नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे बिहारस्य राजगीरनगरे नालंदाविश्वविद्यालयस्य नूतनपरिसरस्य उद्घाटनात् पूर्वं प्रसन्नतां प्रकटितवान्।

नालन्दायाः "अस्माकं गौरवपूर्ण-अतीतेन सह दृढसम्बन्धं" प्रकाशयन् पीएम मोदी उक्तवान् यत् विश्वविद्यालयः युवानां शैक्षिक-आवश्यकतानां पूर्तये अवश्यमेव बहु दूरं गमिष्यति।

सामाजिकमाध्यममञ्चं X प्रति गृहीत्वा पीएम मोदी लिखितवान् यत्, "अस्माकं शिक्षाक्षेत्रस्य कृते अयं अतीव विशेषः दिवसः अस्ति। अद्य प्रातः १०:३० वादने राजगीरनगरे नालंदाविश्वविद्यालयस्य नूतनपरिसरस्य उद्घाटनं भविष्यति। नालन्दायाः अस्माकं गौरवपूर्णेन सह दृढः सम्बन्धः अस्ति।" अतीतः।अयं विश्वविद्यालयः युवानां शैक्षिकआवश्यकतानां पूर्तये अवश्यमेव बहु दूरं गमिष्यति।"

पीएमओ-विज्ञप्त्यानुसारं प्रधानमन्त्री प्रातः ९.४५ वादने नालंदा-खण्डहरस्य दर्शनं करिष्यति । नालन्दायाः भग्नावशेषाः २०१६ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य धरोहरस्थलत्वेन घोषिताः ।

प्रायः १०.३० वादने सः नालंदा-नव-परिसरस्य उद्घाटनं करिष्यति । प्रधानमन्त्री अपि अवसरे सभां सम्बोधयिष्यति।

उद्घाटनसमारोहे १७ देशेभ्यः मिशनप्रमुखाः सहिताः अनेके प्रख्याताः जनाः उपस्थिताः भविष्यन्ति ।

परिसरे ४० कक्षाभिः सह शैक्षणिकखण्डद्वयं वर्तते, यत्र कुल आसनक्षमता प्रायः १९०० अस्ति ।अस्मिन् द्वौ सभागारौ स्तः यत्र प्रत्येकं ३०० आसनानां क्षमता अस्ति अत्र छात्रछात्रावासः अस्ति यत्र ५५० छात्राणां क्षमता अस्ति । अत्र अन्याः विविधाः सुविधाः अपि सन्ति, यथा अन्तर्राष्ट्रीयकेन्द्रं, २००० व्यक्तिपर्यन्तं स्थातुं शक्यते इति रङ्गमञ्चः, संकायक्लबः, क्रीडासङ्कुलम् इत्यादयः

परिसरः 'शुद्धशून्य' हरितपरिसरः अस्ति । सौरसंस्थानैः, घरेलुपेयजलशुद्धिकरणसंस्थानैः, अपशिष्टजलस्य पुनः उपयोगाय जलपुनःप्रयोगसंयंत्रेण, १०० एकरजलनिकायैः, अन्यैः च बहवः पर्यावरणसौहृदसुविधाभिः सह स्वनिर्वाहः अस्ति

अस्य विश्वविद्यालयस्य परिकल्पना भारतस्य पूर्व एशिया शिखरसम्मेलनस्य (EAS) देशयोः सहकार्यरूपेण कृता अस्ति । इतिहासेन सह अस्य गहनः सम्बन्धः अस्ति । प्रायः १६०० वर्षपूर्वं स्थापितं मूलनालण्डाविश्वविद्यालयं विश्वस्य प्रथमेषु आवासीयविश्वविद्यालयेषु अन्यतमं मन्यते ।