म्यान्चेस्टर, कृत्रिमबुद्धिः (AI) विगतकेषु वर्षेषु आश्चर्यजनकरूपेण प्रगतिम् अकरोत् । केचन वैज्ञानिकाः अधुना कृत्रिम-अतिबुद्धेः (ASI) विकासकान् प्रति पश्यन्ति — एआइ-इत्यस्य एतत् रूपं यत् न केवलं मानवबुद्धिं अतिक्रमयिष्यति अपितु मनुष्याणां शिक्षणवेगेन न बाध्यते

परन्तु यदि एषः माइलस्टोन् केवलं विलक्षणः उपलब्धिः एव न भवति तर्हि किम् । किं यदि सर्वेषां सभ्यतानां विकासे भयंकरं अटङ्कं प्रतिनिधियति, एतावत् आव्हानात्मकं यत् तेषां दीर्घकालीनजीवनं विफलं करोति?

एषः विचारः मया अद्यैव Act Astronautica इति पत्रिकायां प्रकाशितस्य शोधपत्रस्य मूलं वर्तते। किं एआइ ब्रह्माण्डस्य “महान-छिद्रकः” भवितुम् अर्हति – एतावत् कठिनतया पारितं दहलीजं यत् अधिकांशं जीवनं अन्तरिक्ष-फारिन् सभ्यतासु विकसितुं निवारयति?एषा अवधारणा व्याख्यातुं शक्नोति यत् अलौकिकबुद्धेः (सेटी) अन्वेषणेन अद्यापि आकाशगङ्गायाः अन्यत्र उन्नत-टेक्निका-सभ्यतानां हस्ताक्षराणां ज्ञापनं न कृतम्

महान् छानकपरिकल्पना अन्ततः फर्म विरोधाभासस्य प्रस्तावितं समाधानम् अस्ति । एतेन प्रश्नः भवति यत् किमर्थं, एकस्मिन् ब्रह्माण्डे विशाले प्राचीने च कोटि-कोटि-कोटिशः सम्भाव्य-निवास-ग्रहाः, वयं विदेशीय-सभ्यतानां किमपि चिह्नं न ज्ञातवन्तः। परिकल्पना सूचयति यत् सभ्यतानां विकासात्मकसमयरेखायां दुर्गमाः बाधाः सन्ति ये तेषां अन्तरिक्ष-यात्रिक-सत्तासु विकासं न कुर्वन्ति।

अहं मन्ये एएसआई इत्यस्य उद्भवः एतादृशः छानकः भवितुम् अर्हति। ए.आइ.-इत्यस्य तीव्र-उन्नतिः सम्भाव्यतया ए.एस.आई.अत्रैव बहवः सभ्यताः स्तब्धाः भवितुम् अर्हन्ति, यत्र एआइ अस्माकं सौरमण्डलं जनयितुं वा स्थायिरूपेण अन्वेष्टुं वा क्षमतायाः अपेक्षया बहु अधिकं द्रुतगतिना प्रगतिम् करोति।

एआइ, विशेषतया च एएसआई इत्यनेन सह आव्हानं तस्य स्वायत्तस्वप्रवर्धनस्य, सुधारस्य च प्रकृतौ निहितम् अस्ति । अस्माकं स्वकीयानि विकासात्मककालरेखाः AI विना अतिक्रम्य वेगेन स्वस्य क्षमतां वर्धयितुं क्षमता अस्ति ।

किमपि दुष्टं भ्रष्टं गन्तुं सम्भावना विशाला अस्ति, जैविक-एआइ-सभ्यतानां द्वयोः अपि पतनस्य कारणं भवति, ततः पूर्वं ते कदापि बहुग्रहीयत्वस्य अवसरं प्राप्नुवन्ति यथा, यदि राष्ट्राणि अधिकाधिकं स्वायत्त-AI-प्रणालीनां उपरि अवलम्बन्ते, शक्तिं च ददति, ये परस्परं स्पर्धां कुर्वन्ति, तर्हि सैन्यक्षमतानां उपयोगः अभूतपूर्वपरिमाणे मारयितुं, नाशयितुं च शक्यते स्म थि सम्भाव्यतया अस्माकं सम्पूर्णसभ्यतायाः विनाशं जनयितुं शक्नोति, एआइ-प्रणाल्याः एव अपि ।अस्मिन् परिदृश्ये अहं अनुमानं करोमि यत् एकस्य टेक्नोलोजिका सभ्यतायाः विशिष्टं दीर्घायुः १०० वर्षाणाम् न्यूनं भवितुम् अर्हति । That’s roughly the time between bein able to receive and broadcast signals between the stars (1960), and th estimated emerence of ASI (2040) on Earth. एतत् आतङ्कजनकरूपेण लघु यदा से कोटिवर्षाणां ब्रह्माण्डकालमापदण्डस्य विरुद्धं।

इदं अनुमानं, यदा ड्रेकसमीकरणस्य आशावादीसंस्करणेषु प्लग् भवति यत् क्षीरोदमार्गे सक्रिय-सञ्चारात्मक-अलौकिक-सभ्यतानां संख्यां अनुमानयितुं प्रयतते – सूचयति यत्, कस्मिन् अपि समये, तत्र बहिः केवलं मुष्टिभ्यां बुद्धिमान् सभ्यताः सन्ति अपि च, अस्माकं इव, thei अपेक्षाकृतं मामूली प्रौद्योगिकी क्रियाकलापाः तान् अत्यन्तं चुनौतीपूर्णं टी अन्वेष्टुं कर्तुं शक्नुवन्ति।

जागरण-आह्वानएतत् संशोधनं केवलं सम्भाव्यप्रलयस्य सावधानकथा नास्ति । सैन्यव्यवस्थासहितं एआइ-विकासस्य मार्गदर्शनाय दृढनियामकरूपरेखाः स्थापयितुं मानवतायाः कृते जागरण-आह्वानरूपेण कार्यं करोति ।

एतत् केवलं पृथिव्यां एआइ-इत्यस्य दुष्टप्रयोगस्य निवारणस्य विषयः नास्ति; it’s als about ensuring the evolution of AI aligns with the long-term survival of ou species. एतत् सूचयति यत् अस्माभिः यथाशीघ्रं बहुग्रहसमाजः भवितुं अधिकानि संसाधनानि स्थापयितुं आवश्यकम् – एतत् लक्ष्यं यत् अपोलो-प्रकल्पस्य मादक-दिनात् आरभ्य सुप्तं वर्तते, परन्तु अधुना निजी-कम्पनीभिः कृते अग्रिम-प्रवर्तनेन पुनः प्रज्वलितम् |.

यथा इतिहासकारः युवा नूह हररी अवलोकितवान्, इतिहासे किमपि अस्मान् ou ग्रहे अचेतनानां, अतिबुद्धिमान् सत्तानां परिचयस्य प्रभावाय सज्जीकृतवान् नास्ति। अद्यतनकाले स्वायत्त एआई निर्णयनिर्माणस्य निहितार्थाः क्षेत्रे प्रमुखनेतृभ्यः एआइ विकासे स्थगनार्थं टी आह्वानं कृतवन्तः, यावत् नियन्त्रणस्य नियमनस्य च उत्तरदायी रूपं प्रवर्तयितुं न शक्यते।परन्तु यदि प्रत्येकं देशः कठोरनियमविनियमानाम् अनुपालनाय सहमतः अभवत् चेदपि दुष्टसङ्गठनानां नियन्त्रणं कठिनं भविष्यति।

सैन्यरक्षाव्यवस्थासु स्वायत्तस्य एआइ-सङ्घटनं विशेषचिन्ताजनकं भवितुमर्हति । तत्र पूर्वमेव प्रमाणानि सन्ति यत् मनुष्याः स्वेच्छया वर्धमानसक्षमप्रणालीभ्यः महत्त्वपूर्णशक्तिं परित्यक्ष्यन्ति, यतः ते ca हुमाहस्तक्षेपं विना उपयोगीकार्यं बहु अधिकवेगेन प्रभावीरूपेण च निर्वहन्ति। अतः सर्वकाराः अस्मिन् क्षेत्रे नियमनं कर्तुं अनिच्छन्ति यत् एआइ प्रदाति रणनीतिकलाभान् ददाति, यथा अद्यतनकाले गाजादेशे च विनाशकारीरूपेण प्रदर्शितम् अस्ति।

अस्य अर्थः अस्ति यत् वयं पूर्वमेव एकस्य प्रपातस्य खतरनाकरूपेण समीपे धारयामः यत्र स्वायत्तशस्त्राणि नैतिकसीमायाः परं कार्यं कुर्वन्ति तथा च अन्तर्राष्ट्रीयन्यायस्य पार्श्वे गच्छन्ति। अहं एतादृशः विश्वः, एआइ-प्रणालीभ्यः शक्तिं समर्पयन् एकं रणनीतिलाभं प्राप्तुं अप्रमादेन द्रुतगत्या वर्धमानानाम्, उच्च-विनाशकारी-घटनानां श्रृङ्खलां प्रस्थापयितुं शक्नोति स्म नेत्रनिमिषे एव ou ग्रहस्य सामूहिकबुद्धिः निर्मूलितुं शक्नोति स्म ।मानवता स्वस्य प्रौद्योगिकीप्रक्षेपवक्रस्य निर्णायकबिन्दौ अस्ति। अस्माकं क्रियाः न निर्धारयितुं शक्नुवन्ति स्म यत् वयं स्थायि-अन्तर-तारक-सभ्यता भवेम वा, o अस्माकं स्वसृष्टिभिः स्थापितानां आव्हानानां समक्षं वशीभूताः भवेम वा।

सेटी इत्यस्य उपयोगः एकस्य लेन्सस्य रूपेण यस्य माध्यमेन वयं अस्माकं भविष्यस्य विकासस्य परीक्षणं कर्तुं शक्नुमः, एआइ इत्यस्य भविष्यस्य विषये चर्चायां नूतनं आयामं योजयति। अस्माकं सर्वेषां कृते अस्ति यत् सुनिश्चितं कुर्मः यत् यदा वयं ताराणां कृते गच्छामः तदा वयं अन्यसभ्यतानां कृते सावधानकथारूपेण न, अपितु आशायाः दीपरूपेण – एआइ-पार्श्वे समृद्धिं कर्तुं शिक्षमाणा जातिः एव तत् कुर्मः। (संभाषणम्) AMS