वाशिङ्गटन, डीसी [अमेरिका], अमेरिकादेशेन बुधवासरे उक्तं यत् खालिस्तानीसमर्थकस्य आतङ्कवादी गुरपतवन्तसिंहपन्नुनस्य वधार्थं कथितस्य विदेशेषु साजिशस्य विषये भारतं स्वचिन्तानां प्रतिक्रियां दत्तवान् अस्ति तथा च द्वयोः देशयोः मध्ये रचनात्मकः संवादः अभवत्।

बुधवासरे ऑनलाइन-ब्रीफिंग्-समारोहं सम्बोधयन् अमेरिकी-विदेश-उपसचिवः कर्ट-कैम्पबेल्-महोदयः अवदत् यत् अमेरिका-देशेन वाशिङ्गटन-देशेन साझा-सुरक्षा-चिन्तानां अवलोकनार्थं भारतीय-जाँच-समित्याः अन्वेषणस्य विषये निरन्तरं अद्यतनं याचितम् अस्ति।

"अस्मिन् विषये भारतेन सह अस्माभिः रचनात्मकः संवादः कृतः अस्ति तथा च अहं वदामि यत् ते अस्माकं चिन्तानां प्रति प्रतिक्रियां दत्तवन्तः। वयं स्पष्टं कृतवन्तः यत् वयं भारतसर्वकारात् उत्तरदायित्वं याचयामः तथा च भारतीयसमित्याः विषये निरन्तरं अद्यतनं याचयामः of Inquiry's investigations अहं केवलं वदामि यत् वयं प्रत्यक्षतया भारतसर्वकारेण सह एतत् विषयं उत्थापितवन्तः...अस्माकं पक्षद्वयस्य मध्ये अत्यन्तं वरिष्ठस्तरयोः" इति सः अवदत्।

अमेरिकी-अधिकारी अवदत् यत् भारतं आवश्यकं सम्भाव्यं संस्थागतसुधारं सम्यक् पश्यति।

"मया पूर्वमेव उक्तं किमपि योजयितुं मम वस्तुतः किमपि नास्ति। अहं वक्ष्यामि यत् वयम् अपि मन्यामहे यत् भारतीयसहकारिणः सावधानतया पश्यन्ति यत् के सम्भाव्यसंस्थासुधाराः आवश्यकाः भवेयुः" इति कैम्फेल् अवदत्।

"भवता वर्णितानां केषाञ्चन आरोपानाम्, प्रतिवेदनानां च पश्चात्, अतः पश्यन्तु ताः चर्चाः अमेरिका-भारतयोः मध्ये निरन्तरं प्रचलन्ति, अहं मन्ये कानूनप्रवर्तनमार्गेण अग्रे किमपि आगन्तुं शक्यते" इति सः अजोडत्।

भारतीयदेशीयः निखिलगुप्तः भारते निर्दिष्टस्य आतङ्कवादी पन्नुनस्य वधस्य साजिशस्य विषये अमेरिकादेशेन संलग्नः इति शङ्का वर्तते।

गतसप्ताहे एमईए-प्रवक्ता रणधीरजयसवालः अवदत् यत् मन्त्रालयेन निखिलगुप्ता, .

"सः जूनमासस्य १४ दिनाङ्के अमेरिकादेशं प्रति प्रत्यर्पितः। निखिलगुप्तस्य वाणिज्यदूतावासस्य किमपि आग्रहः अस्माकं कृते न प्राप्तः। परन्तु तस्य परिवारः अस्माभिः सह सम्पर्कं कृतवान्... किं कर्तुं शक्यते इति च विषयं पश्यामः तेषां अनुरोधेन” इति ।

इदानीं गुप्तः जूनमासस्य १७ दिनाङ्के अमेरिकादेशस्य संघीयन्यायालये अपराधं न स्वीकृतवान् । अग्रिमः सुनवायी जूनमासस्य २८ दिनाङ्के भविष्यति।

संगठितअपराधिनां, आतङ्कवादिनः इत्यादीनां जालपुटेषु वाशिङ्गटनेन साझां सुरक्षाचिन्तानां निरीक्षणार्थं सर्वकारेण उच्चस्तरीयसमितिः स्थापिता आसीत्