गुवाहाटी, स्वस्य गढं धुबरीं १० लक्षाधिकमतैः हारयित्वा "बृहत् आघातं" स्वीकृत्य एआइयूडीएफ-प्रमुखः बदरुद्दीन अजमलः मंगलवासरे अवदत् यत् परिणामस्य सूत्रेण विश्लेषणं कर्तुं "किञ्चित् समयः" स्यात्।

अत्र रात्रौ विलम्बेन पत्रकारसम्मेलनं सम्बोधयन् त्रिवारं सांसदः अवदत् यत् २०२६ तमे वर्षे असमविधानसभानिर्वाचने तस्य दलस्य त्रयाणां लोकसभासीटानां पराजयस्य सामनां कृत्वा अपि दलस्य पुनरागमनं भविष्यति।

"इदं महत् आघातम् अस्ति। किं भ्रष्टं जातम् इति विश्लेषितुं किञ्चित् समयः स्यात्। जनानां किं जातम् इति वयं ज्ञास्यामः, यतः एते एव जनाः मां क्रमशः त्रयः कार्याणि यावत् सांसदं कृतवन्तः" इति अजमलः अवदत्।

सः नगांव-करीमगञ्ज-सीटैः सह धुबरी-नगरे किं किं भ्रष्टं जातम् इति विषये दलं सूत्र-अनुसन्धानं करिष्यति इति बोधयति स्म ।

असमदेशस्य काङ्ग्रेसविधानपक्षस्य उपनेता तरुणगोगोई-मन्त्रिमण्डले पूर्वमन्त्री च रकीबुलहुसैनः अखिलभारतीयसंयुक्तप्रजातन्त्रमोर्चा-दुर्गस्य धुबरीतः प्रथमवारं लोकसभानिर्वाचनं प्रतिस्पर्धितवान्

हुसैनः १०,१२,४७६ मतैः विजयान्तरं कृत्वा अजमलं कुचलितवान् । काङ्ग्रेसनेता १४,७१,८८५ मतं प्राप्तवान्, एआइयूडीएफ-प्रमुखः केवलं ४,५९,४०९ मतं जेबं प्राप्तुं शक्नोति स्म ।

एआइयूडीएफ-नेता अपि अवदत् यत् भाजपा-सर्वकारस्य दोषपूर्णनीतीनां कारणेन प्रधानमन्त्री नरेन्द्रमोदीविरुद्धं "सुनामी" भारते आहतवती।

सः अपि अवदत् यत्, "सुनामी सम्भाव्यसंविधानपरिवर्तनस्य, ४०० अधिकानां आसनानां दावानां, बाबरीमस्जिदस्य आक्रमणस्य, राममन्दिरस्य बलात् निर्माणस्य इत्यादीनां विषयाणां विरुद्धं आगता। मुसलमानानां अतिरिक्तं दलिताः अन्ये च हाशियाः समुदायाः भाजपाविरुद्धं मतदानं कृतवन्तः।

एआइयूडीएफ-विधायकः अमीनुल इस्लामः नागांव-नगरे प्रतिस्पर्धां कृत्वा १,३७,३४० मतं प्राप्य तृतीयस्थानं प्राप्तवान् । करीमगञ्जे सहबुल इस्लाम चौधरी मैदाने आसीत्, तस्य केवलं २९,२०५ मतं प्राप्तम्।

दुर्बलप्रदर्शनस्य अभावेऽपि अजमलः अवदत् यत् आगामिषु वर्षेषु दलस्य दोषाणां समाधानं कृत्वा पुनः उत्थापनं भविष्यति।

"अस्माकं २०२६ तमस्य वर्षस्य विधानसभानिर्वाचनं अस्ति, वयं निश्चितरूपेण तत् जिगीषिष्यामः। २०१४ तमे वर्षे मोदी आगमनानन्तरं काङ्ग्रेसः प्रायः अन्तर्धानं जातः, परन्तु अद्य देशे सर्वत्र विपक्षदलस्य पुनरागमनं जातम्। विश्वे जनाः हारन्ति ततः पुनरागमनं कुर्वन्ति" इति सः अजोडत् .